________________
.-580 : ६०.२] किविणवज्जा 578) गहिऊण सयलगंथं मोक्खं झायंति तग्गयमणाओ।
वेसा मुणिसारिच्छा निच्चं चिय कवलियाहत्था ॥ १९ ॥
६०. किविणवजा [कृपणपद्धतिः] 579) नहु कस्स वि देति धणं अन्नं देतं पितह निवारंति ।
अत्था किं किविणत्था सत्थावत्था सुयंति व्व ॥१॥ 580) निहणंति धर्ण धरणीयलम्मि इय जाणिऊण किविणजणा।
पायाले गंतव्वं ता गच्छउ अग्गठाणं पि॥२॥
सदृक्षा, शगालीतुल्या । कथं, तदेव दर्शयति । एकं मृतकम् आत्मवशीकृतं मृतकप्रायमिव खादति, अनवरतं भक्षयति । अन्यं चाजिगमिषं व्यसनिनं कटाक्षर क्षितं धारयति, एनमपि ग्रहीष्यामीति । अन्यस्य ददाति दृष्टिम्, अस्य नगरस्यासौ धनी यद्यागच्छति तदात्मवशमानयामीति दृष्टिं ददाति', श्वः परश्वः कं मृतकं भक्षयिष्यामीति ॥ ५७७ ।।
578) [ गृहीत्वा सकलग्रन्थं मोक्षं ध्यायन्ति तद्गतमनसः । वेश्या मुनिसहक्षा नित्यमेव कवलित( कपालिका )हस्ताः ।। वेश्या मुनिसदृश्यः । कथं, तदेव दर्शयति । गृहीत्वा सकलग्रन्थमर्थ, मोक्षं तस्माद् व्यसनिनो ध्यायन्ति । किंविशिष्टाः । तद्गतमनसः । पुनः किंविशिष्टाः । नित्यमेव कवलितहस्ताः कवलितुमेव भक्षितुमेव हस्तौ यासां ताः। मुन. योऽप्येवंविधाः । सकलग्रन्थं शास्त्रं गृहीत्वा कण्ठस्यं विधाय, आगमादिकं ज्ञात्वा, मोक्षं शिवं ध्यायन्ति । तद्गतमनसस्तस्मिन्मोक्ष एव गतं मनो येषां ते तथा । नित्यं कपालिकाहस्ताः ।। ५७८ ।।
579) [ न खलु कस्यापि ददति धनमन्यं ददतमपि तथा निवारयन्ति । अर्थाः किं कृपणस्थाः स्वस्थावस्थाः स्वपन्तीव ॥ ] न खलु कस्यापि ददति धनं,धनं ददानमन्यं निवारयन्ति । अर्थाः किं कृपणस्थाः शास्त्रावस्थाः ( ! स्वस्थावस्थाः ) श्रूयन्ते ( ? स्वपन्ति ) इव ।। ५७९ ।।
____580) [ निखनन्ति धनं धरणीतल इति ज्ञात्वा कृपणजनाः । पाताले गन्तव्यं तद्गच्छत्वग्रस्थानमपि ॥] कृपणजना इति ज्ञात्वा धनं धरणीतले ___ 1G, I add अत एव श्मशानशिवासदृक्षा रूपाजीवा । सापि एक मृतकं भक्षयति । अन्यच्च कटाक्षनिरीक्षितं विधत्ते । अन्यस्य च दृष्टिं ददाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org