________________
-450 : ४७.१ ]
हिययसंवरणवज्जा
448 ) ते धन्ना ताण नमो ते श्चिय जीवंति वम्महपसाया । ईसिल्हसंतणीवीउलाहि जे संभरिज्जति ॥ ३ ॥ 449) ते धन्ना समय गइंदलीललीलायरीहि अणवरयं । छणवासरस सहरवयणियाहि जे संभरिज्जति ॥ ४ ॥
४७. हिययसंवरणवज्जा [ हृदयसंवरणपद्धतिः ] 450 ) झिज्जउ हिययं फुट्टंतु लोयणा होउ अज्ज मरणं पि । मयणाणलो वियंभउ मा माणं मुंच रे हियय ॥ १ ॥
णीभिः कठिनोत्तुङ्ग विस्तीर्णस्तनपीठमा रिताङ्गीभिः । अकृत्रिमप्रेमोत्कण्ठन-शीलाभिः ॥ ४४७ ॥
448) [ ते धन्यास्तेभ्यो नमस्त एव जीवन्ति मन्मथप्रसादात् । ईषत्स्रंसमान नीवीव्याकुलाभिर्ये संस्मर्यन्ते ॥ ] ते धन्यास्तेभ्यो नमस्त एकमन्मथ प्रसादाज्जीवन्ति ये संस्मर्यन्ते ईषत्स्रंसमाननीवी' व्याकुलिताभिर्वनिताभिः । संस्मरणमात्रे नीवीबन्धस्रंसनं कामोद्दीपन विभावनम् ॥ ४४८॥
१२.
449) [ ते धन्याः समदगजेन्द्रलीलालीलाचरी भिरनवरतम् | क्षणवासरशशधरवदनाभिर्ये संस्मर्यन्ते ॥ ] ते धन्या ये प्रोषिता एवंविधाभिः संस्मर्यन्ते । कीदृशीभिः । समदो मत्तो योऽसौ गजेन्द्रस्तस्य लीला चलनेतद्वत् लीलया चलन्तीभिर्मत्तगजेन्द्रगमन चलनशीलाभिः । तथा पूर्णिमाचन्द्रवदनाभिः । एवंविधाभिरनवरतं ये संस्मर्यन्ते त एव धन्या नान्ये । यतस्ताः सर्वोऽपि स्मरति, न पुनस्ताः स्मरन्ति कंचन । अत एव तेषां : धन्यत्वम् । न रत्नमन्विष्यति मृग्यते हि तत् ।। ४४९ ॥
450) [ क्षीयतां हृदयं स्फुटतां लोचने भवत्वद्य मरणमपि । मद- . विजृम्भतां मामानं मुश्च रे हृदय || ] काचित् खण्डिता मानमवलम्बमाना विरहावस्थामसहमाना च स्वहृदयं संवृणोति । खिद्यतु ( ? क्षीय -- ताम् ) हृदयं, तेन विना स्फुटतां लोचने, मरणमध्यद्य भवतु मम । मद-नानलो विजृम्भतां, तथापि हे हृदय मानं मा त्याक्षीः ॥ ४५० ॥
1 G, I नीव्याकुलाभि: ( नीवी + आलाभिः )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org