SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ वज्जालग [ 336 : ३६.८ 336) अच्वो जाणामि अहं अत्तणहियरण अनहिययाई । मा को विकह वि रज्जउ', दुक्खुव्वहणाइ पेम्माई ॥ ८ ॥ 337) अद्दिट्ठे रणरणओ दिट्ठे ईसा विडंबणा नाह । होइ न उज्जु व वंकं पेम्मं जह चंचु कीरस्स' ॥ ९ ॥ 338) अदिट्ठे रणरणओ दिट्ठे ईसा सुहट्ठिए माणं । दूरट्ठिए वि दुक्खं पिए जणे भण सुहं कत्तो ॥ १० ॥ 339 ) ताव च्चिय होइ सुहं जाव न कीरइ पिओ जणो को वि। पियसंगो जेहि कओ दुक्खाण समपिओ अप्पा ॥ ११ ॥ (336) [ अहो जानाम्यहमात्महृदयेनान्यहृदयानि । मा कोऽपि - कथमपि रज्यनु, दुःखोद्वहनानि प्रेमाणि ।। ] अब्बो दुःखे । जाना-म्यहमात्मनो हृदयेनान्यहृदयानि, मा कोऽपि कापि रज्यतु, दुःखोद्वहनानि प्रेमाणि ॥ ३३६ ॥ 337) [ अदृष्टे रणरणको दृष्ट ईर्ष्या विडम्बना नाथ । भवति न विव व प्रेम यथा चञ्चू कीरस्य ॥ ] अदृष्टे प्रिये रणरणको दृष्ट ईर्ष्या बिडम्बना नाथ भवति । वक्रं प्रेम न ऋजु भवति यथा शुकचञ्चुः ॥ ३३७ ॥ 338) [ अदृष्टे रणरणको दृष्ट ईर्ष्या सुखस्थिते मानः । दूरस्थितेSपि दुःखं प्रिये जने भण सुखं कुतः ॥ ] प्रिये जने भण कुतः सुखम् । कथम् । तदेव दर्शयति । अदृष्टे रणरणको, दृष्ट ईर्ष्या, सुखस्थिते मानो, - दूर स्थिते तस्मिन् दुःखम् ॥ ३३८ ॥ 339) [ तावदेव भवति सुखं यावन्न क्रियते प्रियो जनः कोऽपि । 'प्रियसङ्गो यैः कृतो दुःखेभ्यः समर्पित आत्मा ॥] तावदेव सुखं भवति - यावन्न क्रियते प्रियो जनः कोऽपि । प्रियसङ्गो यैः कृतः (तैः ) दुखेभ्यः समर्पित आत्मा ॥ ३३९॥ 1G, I, Laber रच्चउ Jain Education International 2 G, I जह कीरचंचु ब For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy