SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ - 153: १६.३ ] सेवयवजा 150) हिट्ठट्ठे जडणिवहं तह य सुपत्ताइ उत्तमंगेषु । जह होइ तरू तह जइ पहुणो ता किं न पज्जन्तं ॥ ४ ॥ १६. सेवयवज्जा [सेवकपद्धतिः ] 151) जं सेवयाण दुक्खं चारित्तविवज्जियाण नरणाह । तं होउ तुह रिऊणं अहवा ताणं पि मा होउ ॥ १ ॥ 152) भूमीसयणं जरचीरबंधणं बंभचेरयं भिक्खा । मुणिचरियं दुग्गयसेवयाण धम्मो परं नत्थि ॥ २ ॥ 153) जइ नाम कह वि सोक्खं होइ तुलग्गेण : सेवयजणस्स । तं खवणय सग्गारोहणं व विग्गोवयसरहिं ॥ ३ ॥ महिष्यामुत्पन्नास्ते कथं नीचा भवन्ति । परं धात्रीस्तन्यं पिबतां नीचत्वमेत्र भवति ।। १४९ ॥ 150 ) [ अधोऽधो मूलनिवहं ( जडनिवहं ) तथा च सुपत्राणि ( सुपात्राणि ) उत्तमाङ्गेषु । यथा भवति तरुस्तथा यदि प्रभवस्तत् किं न पर्याप्तम् || ] यथा भवति तरुस्तथा यदि प्रभवो भवेयुस्तत् किं न पर्याप्तम् । कथम् । अधोऽधो जडनिवहं तथा च सुपत्राणि शोभनच्छदानुत्तमाङ्गेषु । धारयन्तीत्यध्याहार्यम् । प्रभवः पुनस्तरुभ्यः प्रतीपाः । अधोऽधः सुपात्राणि धारयन्ति । कोऽर्थः । सुपात्राणि विदुषस्तृणायापि न मन्यन्ते । उत्तमाङ्गेषु मूर्खवृन्दं सर्वथा संमानयन्तीत्यर्थः ।। १५० । I I 151 ) [ यत्सेवकानां दुःखं चारित्र्यविवर्जितानां नरनाथ । तद्भचतु तव रिपूणामथवा तेषामपि मा भवतु ।। ] यत्सेवकानां दुःखं चारित्र्यविवर्जितानां नरनाथ, तदुःखं तत्र रिपूणां शत्रूगां भवतु, अथवा तेत्रा - मपि मा भवतु ।। १५१ ।। 152) [ भूमीशयनं जर चीरबन्धनं ब्रह्मचर्यं भिक्षा | मुनिचरितं दुर्गत सेवकानां धर्मः परं नास्ति ।। ] भूमीशयनं जर चीरधारणं ब्रह्मचर्यं भिक्षा, यावत् मुनिचरित्रं दुर्गत सेवकानां धर्मः परं नास्ति । मुनिचरित्रे सर्वं भवति । दुर्गत सेवकस्य च धर्ममृते ।। १५२ ।। " 153) [ यदि नाम कथमपि सौख्यं भवति काकतालीयेन सेवकजनस्य । तत्क्षपणकस्वर्गारोहण मित्र व्याकुलभाव शतैः ॥ ] यदि नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001383
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages708
LanguagePrakrit, Sanskrit, English
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy