________________
४७०
सिरिभुयणसुंदरीकहा ॥ अन्नाणपवणजणिया हिययसमुद्दे वियप्पकल्लोला । अणवरयं वटुंता निरंभणीया पयत्तेण ॥५१४८।। एए इंदियचोरा दुनिग्गहा ते वि निग्गहेयव्वा । अविणिग्गहिया जम्हा मुसंति परलोयंसपत्तिं ॥५१४९।। सव्वेसु वि सत्तेसु समभावं सव्वहा वि अब्भससु । इट्ठाणिट्ठवियप्पो न जईहिं कयाइ कायव्वो ||५१५०।। सावज्जजोगपरिवज्जणेण निरवज्जजोगकरणेण । अप्पा नणु कायव्वो निल्लेवो मोक्खकंखीहिं ॥५१५१।। दुद्धरपंचमहव्वयपरिपालणतग्गएक्कचित्तेण । नियजीवसंसए वि हु न ताण मालिन्नयं कुज्जा ॥५१५२।। इरियाइयाओ सम्मं समिइ(ई)ओ पंच पालियव्वाओ । गुत्तीहिं गोवियव्वो सब्भितर-बाहिरो अप्पा ॥५१५३।। हियए विचिंतिउं जो न जायइ दीणेहिं दुक्करत्तणओ । तेण तवेणं अप्पा तवियव्वो बारसविहेण ।।५१५४।। कायव्वाओ विहीए(इ) मासाईयाओ विविहपडिमाओ । अप्पा हु सोसियव्वो दव्वाइअभिग्गहेहिं पि ॥५१५५।। अण्हाणं भूसयणं निप्पडिकम्मत्तणं च देहस्स । सिरकुंचसमुल्लुंचणमणवरयं होइ कायव्वं ।।५१५६।। अइदुसहा सहियव्वा बावीस परीसहा महाघोरा । दिव्वायिणो य सम्म उवसग्गा एत्थ सोढव्वा ॥५१५७॥ लद्धाए नेय हरिसो न विसाओ तह अलद्धभिक्खाए । लद्धावलद्धवित्तीए पोसियव्यो निओ देहो ॥५१५८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org