________________
सिरिभुयणसुंदरीकहा ॥
अह वंससरसुमीसिय-सुगीयरसपूर-भरियसवणजुओ । बहुबंदिविंदकलयल-सद्देण य जग्गिओ कुमरो ॥३४६।। वियसियवयणसरोरुह-पयट्टघणसुरहिपरिमलूसासो । कुमरो पच्चूसो इव रयणिविरामम्मि पडिहाइ ।।३४७।। सिरघडियपाणिसंपुङ-मिलतसरलंगुलीनहमऊहं । पढमं 'उसहस्स नमो' भणिउं परिहरइ पलंकं ॥३४८।। कयसयलगोसकिच्चो मिलंतरणवीरपमुहबहुमित्तो । वच्चइ जणयसमीवं सेवासुहलंपडो तुरियं ॥३४९॥ हियपट्ठियरयणिविहारवइयरारूढगरुयमाहप्पं । दिट्ठो नराहिवइणा इव चित्ते चिंतियं तेण ॥३५०॥ जे पुव्वपुन्नपब्भार-पत्तअइसइयगुणगणसमिद्धा । ते वि सुरा गयगव्वा एएण कया नियगुणेहिं ॥३५१।। सा भत्ती तम्मि सुरा-सुरिंदमणिमौड(मउड) घिट्टचरणम्मि । एयस्स परमदेवे जा थोत्तगया मए निसुया ॥३५२।। उववूहिया अणेणं सावटुंभेण जेण सव्वसुरा । अद्दिट्ठसुरसहेणं कह तं पागब्भमब्भसियं ! ॥३५३।। सो गीयगुणाहिगमो रसन्नुया सा वि जा असामन्ना । चा(ओ)वि भुवनभूसण-हारपयाणेण अइगरुओ ॥३५४।। बालो होऊण अहं एद्दहमेत्तं पवडिओ न उणो । केण वि रणम्मि सहिया मह हक्का एत्थ भुयणम्मि ॥३५५।। एएण पुणो तणमिव कलिऊणं ताव ताव उवहसिओ । मज्झंपि जाव हियए विलक्खिमा कावि संजाया ।।३५६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org