________________
सिरिभुयणसुंदरीकहा ॥
भणिरेव्व खोजघणपाडखंडजाईओ फुडवियर्ड (?) ||१९२।। करणंगहारवसती सहंगवेक्खेवखुडियआहरणे । इय वढंते मणहर-पेच्छणयमहाभरे तत्थ ।।१९३।। तो सयलगायणेहिं वरवंससमप्पिउच्चठाणेहिं । एसा महुरसरेणं वरदुपई गाइया तेहिं ।।१९४।। “सरभससुरनिकायसंतानककुसुमसमूहसोभितं । निरवधिगुरुगंभीरभववारिविनिपतितजंतुतारकं । मदनमहेभकुंभनिर्भेदनपडुतरकेसिरिक्रियं । प्रथमजिनस्य नमत चरणाम्बुजमभिनवपल्लवारुणं ||१९५।।" तं सोऊण कुमारो अणुवमगुणवीयरायभत्तीए ।
वरगीयगुणक्खित्तो नियहारं देइ खयराण ||१९६।। अवि य- दिवसयरकरनिहित्तो नक्खत्तगणोव्व उज्जलाभोओ ।
जो खीरसायरो इव आवासो सयलरयणाण ||१९७।। गयणनईपवहो इव अगोयरो अन्नमहिहरिंदाण । सोहइ सहावरम्मो वंचणपासोव्व लच्छीए ॥१९८॥ जलहिमहणुग्गयाए सुरासुराणंपि पत्थणिज्जो जो । . दीहरनयणकडक्ख-क्खेवसमूहो इव सिरीए ॥१९९॥ भूसियअसेसभुयणत्तणेण पयडियजहत्थनियनामो । सो भुयणभूसणो खेयराण दिन्नो महाहारो ॥२००। अच्चब्भुयचायगुणल्हसंतसविसेसविम्हयरसेहिं । देवाईहिं सनिहुयं अन्नोन्नं भणिउमाढत्तं ॥२०१।। . पेच्छह अच्छरियकरं इमस्स सव्वंपि चेट्ठियसरुवं । सम्मं भाविज्जंतं न कस्स आणंदए हिययं ? ॥२०२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org