SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४८ संकुअ-संकलिओ 'सहियाण' सखीनां । 'सइ कवियं' स्वयं कवितं रचित । तथा कथानक कां कथयति । पुलकिताङ्गी रोमाञ्चिताङ्गी। सा बाला यथा न कल्यते न लक्ष्यते सखीभिः । पुनरुक्तं पुनः पुनस्तव गोत्रकीर्तनैरपि । कृतैः सदभिः । अयमत्रार्थः । दूती स्वनायिकाया भतुरभिमुखीकरणायानुरक्ता सूचयति यथैव नाम सा त्वयि रक्ता यदुत भवद्विरहे विषण्णमनस स्तस्यास्त्वद्गोत्रकीर्तन रेव रोमाञ्चजननः प्रहर्षा भवति । त्वद्गोत्रकीर्तनानि च सखीनां पुरस्तादेवमेव कुर्वती सा सखीभिस्सरलेति लक्ष्यते । .. तेन विदग्धतया सा भूयोभूयस्त्वद्गोत्रकीर्तनपरां स्वरचितामेव कथामानन्दहेत मेतासां कथयति ॥ She narrates before her friends, with her limbs thrilled. stories she concocted about you, in order that she may not be suspected of repeating your name. (95) (Index Verse 20) 'सइलभ'-'मोह-भमिरि' त्ति 'मीलियच्छि' ति 'वावडच्छि' त्ति ॥ जयइ कइ-कण्ण-सुहया रामस्स व वाइणो वाणी ॥९६ गाथाचतुष्टयरूपा वाणी वाक् कवीनां कर्णसुखदा वादिनो बप्पभट्टेर्जयति । रामस्येव यथा रामस्य वाणी 'कइकन्नसुहया' कपीना हनुमददीनां कर्गसुखदा तथा वादिनाऽपि कविकर्णसुखदा वाणी जयति ॥ The poetic words of Vadin (i.e. Bappabhatti) (in the form of the four Gathā3 containing resepectively the key-words ) sailambha, mohabhamiri, miliyacchi and vāvadacchi, triumphs-the speech which delights the ears of psets (kai) like Rama's words which delighted. the ears of the monkeys (kai). (96) [67] पडिवत्ति करंतिं मा मा आयार-बाहिरि भणसु' । सद्दहइ न तुह दंसणमेसा सइ-लंभ-वेलविया ॥९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy