SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ संकुअ-संकसिमो cotton poultice in the form of white clouds drenched in payas ('milk', also 'water'). (32) ___ (Index Verse 8) 'मरगयमयायवत्तं गयवइणो जयइ पयडिय-च्छायं । जेणोवरिट्टिएण वि सेसा कइणो हय-च्छाया ॥ ३३ प्रकटितच्छायेनातपत्रेण घुपरिस्थितेन सर्व एव सच्छाया भवन्ति । गजपतेस्तु कवेः सम्बन्धिना येनोपरिस्थितेनापि सता शेषाः कवयो हतच्छाया भवन्ति । तन्मरकतमयातपत्र गाथयोत्प्रेक्षितं प्रकटितच्छायं जयति । शब्दविरोधोऽत्र नार्थविरोधः । यतो गजपतिना यदुत्प्रेक्षितम् मरकतमयातपत्रमिवेति प्रकटितच्छायं प्रकटितशोभम् । अत एव शेषकवीनां तत्कवित्वजितानामुपरि स्थितमत एव चानेनोपरिस्थितेन जितत्वाच्छेषकवयो हतच्छाया हतशोभा भवन्ति । ___Victorious is Gayavai's (Sk. Gajapati's i.e. Bappabhatti's) maragayamayāyavatta (i. e 'th: Gā hā having that as a keyword'; alternatively, emerald-studded umbrella'), which is payadiyacchāya (beautiful'; alternative:y, which gives shade'), and is such that eventhough it is there above (alternatively, “because it stands above all'), the rest of the poets become lustreless (alternatively.. 'do not get any shade'). (33) The emerald umbrella [17] उयह नई मज्झगएक-मेह-मुच्चंत-संतय-जलोहं । सरयस्त फलिह-दंड मरगय-मयायवत्तं व ॥ 'उयह' पश्यत नभः । कीदशम् । मध्यगौकमेघेन मुच्यमानः संततोऽविच्छिन्नो जलौघो यस्मितन्मध्यगौकमेघमुच्यमानसंततजलौघं तदीशं नभः किमिवेत्याह । 'सरयस्स' शरत्समयस्य नायकस्य स्फटिकः दण्डो. यस्य तत् स्फटिकदण्डं मरकतमयमिवातपत्रं छत्रम । अयमत्रार्थः । मध्य. गतैकमेघमुच्यमानसंततजलौघेन स्फटिकदण्डाकृतिनोपलक्षित प्रायो--- जलधाराधरोध--विकचकुवलयवनच्छविनभोमण्डल मरकतमयं कर्तुमिव शरत्समयनायकस्य पश्यतेति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy