SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ संकुअ-संकलिओ Homage to poets 'संखो' त्ति जहा[4] दंतु ते कइंदा जेसिं अत्थो छणेण छिप्पंतो । संखो व्व निही तत्थेव जाइ सेसं पि घेत्तण ॥ १६ . 'साहय-वट्टि' त्ति जहा[5] ते कइणो पुहइ-परिठिएसु-अत्थेसु जण-ण-दिठेसु । साहय-साहिय-वट्टि व्व जाण वाणी परिहाइ ॥ १७ अनेन गाथाद्वयेन कवीन् प्रशसन्ति । नन्दन्त्वित्यादि । नन्दन्तु ते कवीन्द्रा येषां सम्बन्धी वाच्योऽर्थः काव्यनिबन्धो जनेन सामान्य कविना गृह्यमाणः शङ्खाख्यो निधिरिव शेषमप्यर्थ तदीयं नौ [2B]व स्वात्मनि याति । अयमत्रार्थः। शङ्खाख्यस्य निधेरीङ्मुख द्वार. रचनाविशेषो येन तत्र क्षिष्यमाणः साभरण: करः प्रविशति निःसार्यमाणस्तु विनाभरणं निःसरति । ततो यथा शखनिधी रत्नादिरूप: साभरणकरेण पुसा गृह्यमाणः तौष निधौ शेषमपि कराभरणरूपमर्शमादाय याति तथा कविपतीनामप्यर्थाऽन्येन गृह्यमाणः शेषं स्वकीयमतिविरचितमप्यर्थ गृहीत्वा तत्रैव कवीन्द्राथे गच्छति येषां ते नन्दन्तु ॥ Joyously happy be those master poets, whose ideas (attha), when they are plagiarized by the people (i. e. ordinary poets), diag in their wake even the latters' own ideas, and get accredited again to them (i. e. the master poets), like the divine treasure Sankha, whose wealth (attha), when it is sought to be grabbed by the people, drags along with it even the latter's valuables and returos. to ts source. (16) साधको मन्त्रवादी । तेन साधिता निवर्तिता वर्तिर्वतिका । सा यथा पृथिव्यां भूमौ परिष्ठितेष्वर्थेषु निधिरूपेषु जनैरदृष्टेषु नयनगोचरतामतीतेषु परितिष्ठति पद बध्नाति, तथा पृथिव्यां जगति परिष्ठितेष्वथेषु वाच्येषु जनैः शेषकविभिरदृष्टेषु अनुपलब्धेषु येषां वाणी परितिष्ठति बद्धास्पदा भवति, ते कवयो नान्य इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy