SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ तारायणो [कइ-बप्पभट्टि-विरइय-गाहोच्चय-रूवो गाहाकोसो] [1A ] नित्वा सर्वविदं विरच्यत इय टीकेति तारागणः कोशोऽय परया प्रदोष-विरहेऽप्याभाति कान्या यथा । अस्माभिः सुविविक्त-चाक्य-पवनरुत्सारयभिम हामोहाम्भोद-ततीर्जनस्य मनसि व्योनीव नीत मृजाम ।। Anthologist's homage to the poet's Muse नंदउ सच्छंद-गई निम्मल-पय-पूर-गारव-महग्यो । जलहि-पडिरुद्ध-पसरो सुकईण सरस्सई-पवहो ॥ १ सुकवीनां सरस्वतीप्रवाह। नन्दतु । सरस्वती वाक्, तस्या: प्रवह ओघः, स नन्दतु। कीदृगसौ। स्वच्छन्दगतिः । सुकवित्वादेव स्वाधीनशब्दार्थतया स्वच्छन्दा अपरायत्ता गतिः प्रवृत्तियस्य स तथा । मह छन्दसा गाथादिरूपेण वर्तते इति सच्छन्दा सा तादृग्गतिः प्रवृत्तिर्यस्य स तौति । पुनः कीदृक् । निर्मलपदपूरगौरवमहावः । निर्मलैरपशब्दरहितैः पदैः सुप्तिङन्तः । पूरः पूर्णता तद्गौरवेण महाघः श्रेष्ठः । पुन: जडधीप्रतिषिद्धप्रसरः । जडधीभिः प्रतिरुद्धो निवारितः प्रसारोऽस्येति । स हि यदि परं जडधियो मूर्खान् प्राप्य प्रस्खलति, यदि वा प्रस्तारस्थापनापेक्षया जलधिनैव प्रतिषिद्धप्रसरः । इत्येकोऽर्थाः ॥ अन्यत्र सरस्वती नाम नदी तस्याः प्रवहस्तेन सह श्लेषोऽय वाक्प्रवहस्य । स्वच्छन्दगतिः सोऽपीत्यर्थश्लेषः । शेषः शब्द लेपः । तथा हि । निर्मलस्य पयसो जलस्य पूरगौरवेण महाघ : पूज्यः । पुनः जलधिना प्रतिषिद्ध 1. Begins : ॥५०॥ अर्ह ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy