SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७२ . संकुअ-संकलिओ 'विवरीओ' विपरीतः यो न रक्षति धनमसावरक्षको विपरीतः तस्मै धनं रक्षते कुप्यति धनमसौ रक्षति अहं तु ददामीति कृत्वा ॥ A begger is not angry with someone who is covetous of another's wealth. But one who does not keep his wealth (i. e. 'who gives it a vay), is angry with him only who sticks to his own wealth. (17) ( Conclusion ) गंभीरो अण्णो चिय स एस सरसत्तणेण अग्घविओ । कइ-कित्तिए समुद्दो अणेय-गाहाउलो कोसो ॥१७५ . 'कइ-कित्तीए समुद्दो' स एप: 'कोसो' कोशः, मुद्दो मुद्दायी । कस्याः ? 'कइकित्ताए' कवेर्वप्पभट्टः कीर्तिस्तस्याः, मुदं विकाश ददातीति महः । अन्यत्र समुद्रः, यस्य कपिभिः सेतुबन्धः कृत इति कपिकीर्त्या उपलक्षितः समुद्रः, ततः "कई कित्तीए समुद्दो' इति प्राकृतशब्दसाम्यात् । समुद्रश्लेषेति?)। कोशस्य समुद्रधर्मास्तावत् कथ्यन्ते । कीदृगसावित्याह । 'गंभीरो' गम्भीरार्थत्वात् । अन्यत्र अगाधजलो गम्भीरः । तथा 'अणेय गाहाउलो' अनेक गाथाभिराकुलः पूर्णः । अन्यत्रानेकग्राहैबहलजलचर: संकुल इति । रले दर्शयित्वा व्यतिरेकमाह । भवति कोशोऽयमेतावता धर्मसाम्येन समुद्रः। किन्तु सरसत्तणण' सरसतया विशिष्टरसयोगेन । 'अग्घविओ' पूर्णः । 'अण्णो च्चिय' अन्य एव स समुद्रः । समुद्रोह्ययं लवणरसोपेतत्वान्न विशिष्टरसयोगी। कोशस्त्वयं गाथानां स्वादुरलत्वात् सरसत्वेन परिपूर्ण इति ।। Eventhough this trea rury (of versez) 18 like the ocean in that it too is gaibhira (1. deep', 2. 'profund”), kai-kittie mud da (1. 'spreading the fame of the monkeys’, 2 sprvading the fame of the poet ie. Bappabhatt:'), and aneja gāhāula (1. 'teaming with a lot of crocodiles,' 2. 'containing numerous Gathas'), still it is quite a different type of ocean, because it is made precious due to the presence of rasas (poetic searimeats') (as against the ordinary oceaa which is salty). (175) महा-वादीन्द्र-था-बप्पभट्टि-सूरि-कृतस्य सुभाषित-कोशस्य द्वासप्तत्यधि[22B] क गाथा-शतस्य समाप्ता टीका तारागणस्येति ॥ 1. Thereafter : शुभं भवतु ॥ कल्याणमस्तु ॥ ग्रंथाग्रं श्लोक १००० संख्या ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001378
Book TitleTarayana
Original Sutra AuthorShankuk
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1987
Total Pages109
LanguagePrakrit, English, Sanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy