SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ गणपाठः। 235 १९. पर्यस्तादिः - पर्यस्तः पर्याणं पर्यङ्कः सौकुमार्य च ॥ 3. 24 २०. पौरादिः - पौरः कौरवपौरुषपौत्रौचित्यानि कौशलं क्षौरम् ॥ 1. 49 २१. पिण्डादिः __ स्युः पिण्डपिष्टसिन्दूरविष्णुधम्मिलविष्टिबिल्वाद्याः ॥ 1. 15 २२. प्रत्यादिः प्रति वेतसः पताका हरीतकी व्यापृतं मृतकम् । प्राकृतमिति सप्तैते प्रत्यादिगणः समुद्दिष्टः ॥ 2. 10 २३. मांसादिः मांसं मांसलसंमुखमेवमिदानी कथं नूनम् ॥ 4. 25 २४. माधुर्यादिः माधुर्यधुर्यगाम्भीर्याचार्यस्थैर्यमव्ययं तिर्यक् ॥ 3. 22 २५. मुकुटादिः - मुकुटयुधिष्ठिरगुर्वीकर्बुरमुकुरगुरुकसौकुमार्याद्याः ॥ 1. 26 २६. यथादिः - यथातथातालवृन्तप्राकृतोत्खातचामराः । चाटुप्रवाहप्रस्तावप्रहरा हालिकास्तथा । मार्जारश्च कुमारश्च मरालः खादितादयः ॥ 1. 13 २७. यावदादिः - यावत्तावद्देवकुलमेवमेवावटस्तथा । जीवितावर्तमानाद्या विज्ञेया यावदादयः ॥ 4. 9 २८. वक्रादिः - वक्रव्यस्त्रवयस्याश्रुश्मश्रुनिवसनदर्शनस्पर्शाः । शुल्कप्रतिश्रुतमनस्विगृष्टिपुच्छातिमुक्तायाः ॥ 4. 20 व्यत्ययादिःव्यत्ययचैत्यात्ययसामर्थ्यातिथ्यानवद्यपद्ये च ।। उद्यतमित्यत्र गणे केचिद् गद्योद्यमौ न वेच्छन्ति ॥ 3. 32 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy