SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ १६६ मार्कण्डेयविरचितं [१९. १ -- ऊनविंशः पादः। अथ पैशाच्यनुशिष्यते । १९. १. पैशाचिकीनां भाषाणां प्रथमा केकयामिधा । संस्कृते शौरसेन्यां च सिद्धस्यैवात्र विक्रिया ॥२१६॥ विक्रिया लक्षणवशाद्रूपान्तरम् ॥ १९. २. पञ्चखाद्यावितरयो पञ्चसु वर्गेषु इतरयोस्तृतीयचतुर्थयोः स्थाने आद्यौ प्रथमद्वितीयौ स्याताम् । कंका । मेखो । चलं । छंछानिलो । टिंटिमो । काठं । तथि । पिफावरी । पञ्चस्विति किम् । तेवो ॥ शषोः सः स्यात् । पिसेसो ॥ १९. ४. णस्य नो भवेत् । नाराअनो॥ १९. ५. येस्स रिअः प्राग्घ्रस्खो वा र्यस्य रिअः स्यात् , प्राक् हृखश्च वा स्यात् । भारिआ, भरिआ ॥ १९. ६. . कार्ये कच्चं च दृश्यते ॥ २१७॥ कच्चं । चकारात् कारिअं, करिअं च ॥ १९. ७. युक्तविकर्षो बहुलं प्रागच स्यात् बाहुल्यात् ष्टस्नोनित्यम् । कसटं, सनानं । थरमपतनी, थम्मपत्ती। चिहमको चिम्हको इत्यादौ विकल्पः । टिंटिमो, पंटितो, इत्यादौ निषेधः ॥ १९.८. किहं च गृहे। स्यात् । किहं । चकारात् खरं च ॥ 1 UIG ०णाद् simply; G agrees with B. 2 U छञ्चानिलो; IO छंछालिलो: G च्छंचालिलो. 3 Mss. तिथि. 4 This word is lacking in Mss.; B supplies it within a bracket.. 5 Mss. पुंसो. 6 and 7 Mss. read घ in place of थ. 8 UG read the Sā. as कित्वं च शूवे ; I किंन्वं च शूदे; ० कित्वं च शूदे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy