SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ -- १२. ३८] प्राकृतसर्वखम् । १३१ १२. ३३. भविष्यति भुवः स्यातां भविस्सदि भुवीअदि । १२. ३४. कृमृगमीनां तो डस्ते कमगाश्च 'एषां क्तो डः स्यात् , ते कमगाश्च स्युः । कडे । मडे । गडे ॥ १२. ३५. क्वचिच्च दः ॥ १८२ ॥ क्तो दः स्यात् । ते कमगाश्च । कदे । मदे । गदे ।। १२. ३६. लुग्व्यत्ययश्च बहुलं सुपां स्यात् । - “ पशुमाल कलेदि दालुणे' [ = पशुमारं करोति दारुणम् , Sak. VI] । पशुमाल इत्यत्र अमो लुक् । दालुणे इत्यमः सुः ॥ १२. ३७. दीर्घस्तियां क्वचित् । ओशलधा ले ओशलधा । एवमन्यत्र । अथार्धमागधी । १२. ३८. शौरसेन्या अदूरत्वादियमेवार्धमागधी ॥ १८३ ॥ स्पष्टम् । – ‘राक्षसीश्रेष्ठिचेटानुकम्प्यादेरर्धमागधी' इति भरतः । यथा“ अय्ज वि णो शामिणीए हिलिम्बादेवीए पुश्तघडुक्कअशोए ण उवशमदि' [ = अद्यापि नः स्वामिन्याः पुत्रघटोत्कचशोकः न उपशाम्यति, Ve. III. p. 122 ] ॥ 24. According to Mss.; B भवीअदि. 25 B tio; UGIOTTO; em. is mine, the reading of B being doubtful and that of Mss. faulty. O om, the first two words 'of this line. For the word अनुकम्प्य, see Apte's Skt. Eng. Dic. p. 19. 26 This portion is written as follows : U- पुअपडक्क शोणए ; GIO-षुअपभकशोणए ; here the actual reading शोए ण has been misread -as शोणए, and the confusion between y and घ in case of the real word घडुक्कअ is also noticed. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy