SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १०६ मार्कण्डेयविरचितं [९.१ - नवमः पादः। अथ शौरसेन्यनुशिष्यते । ९. १. शौरसेनी महाराष्ट्रया संस्कृतानुगमात् क्वचित् । सिध्यतीति शेषः । यत्र विशेषलक्षणं नास्ति तन्महाराष्ट्रीवत् । यथा-मादा, पिदा, अअं, इअं, शिंदेदि, छिदेदि, भणेदि, रणेदि, हरेदि, मुंह, विहवं । भिण्णं, जिण्णं । कचिद्हणात्-किणेदि, जिणेदि । एवमन्ये द्रष्टव्याः ॥ ९. २. नेद्वेतसाङ्गारयोः स्यात् वेदसो । अंगारो॥ ९.३. ओत्वं च बदरादिषु । न स्यात् । बअरं । लावणं । चउट्ठी । चउद्दही । मऊरो । मऊहो । ९. ४. यथादिषु कचिद्भवः न स्यात् । यधा । तधा । कुमारी । मज्जारो॥ पिण्डादिष्वेकिंशुके ॥ १४१ ।। न स्यादित्येव । पिंडं । धम्मिल्लं । किंशुके तु किंसुओ केसुओ । वेटमिति यदृश्यते तत् प्रमादपाठ एव ।। ९. ६. मुक्तापुष्करवज तुण्डादिष्वोत् न स्यात् । तुंडं । कुटिमं । मुक्तापुष्करवर्जमिति किम् । मोत्ती । पोक्खरं । पोक्खरिणी ॥ ९. ७. ___ उडूखले ड्वा च । ड्वा सह ऊत ओन्न स्यात् । उलूहलो ॥ ९. ८. एदीदृशकीदृशयोः ईत एन्न स्यात् । ईदिसं । कीदिसं ॥ ९.९. इत् पुरुषे च रोरुत इन्न स्यात् । पुरुसो ॥ ९.५. __ 1 UGIO सुद्ध. 2 B lacks these two words; UIO write them as भिक्ष्णो, जिक्ष्णो; Gas भिष्णो, जिष्णो. Em. is mine. 3 G पदात् ; 0 पाठात्. 4 UIO नेवेति; G वेदेति. 5 UGIO व. 6 UI0 उलूहतो; 0 उऊहलो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy