SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ९४ ७. १५४. जग्गइ । ७. १५५. मार्कण्डेयविरचितं जागर्तेर्जग्गः स्यात् प्रतेरिणः पत्तिआअः स्यात् ।। १२५ ।। 'पत्तिआअइ । अत्र सूत्रत्रये नित्यो विधिः ॥ ७. १५६. उष्णालथङ्गगुलुगुञ्छा उन्नामे: " उन्नामेरिमे त्रयः स्युः । उण्णालइ, थंगई, गुलुगुछइ, उण्णामेइ ॥ त्रसेर्वजः । ७. १५७. - वज्जइ, तसइ ॥ ७. १५८. -स्याताम् । चिरमाल, विरहइ, पडिवालेइ ॥ ७. १५९. स्याताम् । चूरइ, मुम्मुर, चुण्णेइ ॥ तिक्खा लस्तेजयतेः ७. १६०. तिक्खालइ, तेजइ ॥ ७. १६१. उब्बुहइ, उक्खुब्भइ ॥ ७. १६२. ठवइ, ठाव ॥ ७. १६३. उत्स्तृम ओत्थल्लोत्थल्लौ उदिति लुप्तपश्चभ्यन्तम् । स्याताम् । ओत्थल्लइ, उत्थल्लइ, उत्थरइ || ७. १६४. Jain Education International प्रतिपालयतेश्चिरमालविरीहौं ९१ चुरमुम्मुरौ चूर्णेः ॥ १२६ ॥ ९२ उब्बुह उत्क्षुभ्यतेः [ ७. १५४ - वेरिल्लः वेरुत्तरस्य स्तृञो रिल्लः स्यात् । विरिल्लइ, वित्थर || ७. १६५. चुलुचुलइ, फुरइ ॥ G U चुलुचुलु, also ex. चुलुचुलइ ; चुलुचुचुः; ex. चुलुचुलइ ; A agrees with B. स्फुरश्रुलुचुर्नैः स्यात् ॥ १२७ ॥ 90 G 'धग्ग० उद्धमे:; ex. धग्गइ; I धंणु० ; O थंख० ; A ०थंख०. UGIO विराहउ; ex . विराहs ; 0 विराह्यइ. 91 92 BUGIO क्ष्यभ्यतेः ; A om. Em. is mine, for this is in accord with the second ex. 93 G सप्तम्यन्तम् • पुलः ; 94 ex. पुलइ, पुरइ ; ठवः स्थापेः । For Private & Personal Use Only IO www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy