SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ - ७. १३४] माकृतसर्वखम् । ७. १२५. गुञ्जोल्लंपण्णाडपरिहट्टा विलुलतेर्मताः । गुंजोल्लइ, पण्णाडइ, परिहट्टइ, विलुंलइ ॥ ७. १२६. खिदेविमूरः स्यात् । विसूरइ, खिज्जइ ॥ ७.१२७. खौनातेः खउरः स्यात् । खउरइ, खंइ ॥ ७. १२८. लडतेर्मुरः ॥ ११९ ॥ स्यात् । मुरइ, ललइ ॥ ७. १२९. लालप्पलालम्पलालब्भलालम्भा विना लपेः। विना सह लपतेरिमे स्युः । लालप्पइ, लालंपइ, लालब्भइ, विलवइ । ७. १३०. क्रुधेर्जूरः७४ स्यात् । जूरइ, कुज्झइ ॥ ७.१३१. कथेः साहः स्यात् । साहेइ, कहेइ ॥ ७.१३२. , ओग्गहः स्यात् प्रतीच्छतेः ॥ १२०॥ ओग्गहइ, पडिच्छइ ॥ ७. १३३. कण ओङ्णः ओंगणइ, कणइ ॥ ७.१३४. क्रमेोलाइची स्याताम् । वोलइ, आइंचइ, कमँई ॥ 70 G मुश्चेल; A गुजेल्ल; BU गुओल ; I0 गुंजेलं, ex. सुजेलुइ. 71 New addition by A. 72 A खंणइ. 73 This Su. is very corrupt in Mss. excepting UA which alone give a faithful reading ; IO - लाइप्पला इमला इब्वला इंभा विना लयेः । U - लालप्पलालमलालाम्भलालम्भा विना लयेः । __G - लाप्पलालम्वलालम्भलालव्युविलम्वा लएः। A is in agreement with B. 74 A जुरः 75 G उग्गहः; ex. उग्गहइ. 76 BA ओङ्गणः; U भोगवण!; G ओकूण; TO ओगयणः. 77 This is an additional ex, according to UGIAO. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy