SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ - ७. ११३] प्राकृतसर्वखम् । ७.१०४. त्यजश्छड्डः। छड्ढइ चअइ ॥ ७. १०५. पुलनिअनिअच्छजोवअवक्खपुलोअपुलआ दृशेः सप्त ॥११५ पुलइ, निअइ, निअच्छइ, । निपातनसामर्थ्यान्न णत्वम् । जोवइ, अवक्खइ, पुलोअइ, पुलअइ । पस्सइ इति संस्कृतात् ॥ ७. १०६. दंसो णिङि णिङि परे दृशेदंसो वा स्यात् । दंसेइ दरिसेइ । दसाविइ, दरिसावेइ । दावश्चेति शाकल्यः । दावेई ॥ ७.१०७. आयो यो लोपः आयप्रत्ययस्य यस्य लोपो वा स्यात् । धूमाइ, धूमाअइ ।- 'धूमाइ सिही ण पज्जलइ' [ = धूमायते शिखी न प्रज्वलति, GS. I. 14 ] || ७. १०८. . बिन्दुर्मुचादेः स्यात् । बिन्दुरागमः । मुंचइ, मुअइ । लंपइ, लुअइ । लिंपइ, लिअइ ॥ ७. १०९. वेर्घटतेर्विछः स्यात् । विछेइ, विहडेइ ॥ ७. ११०. उदा णियोग्घः णिङि परे उदा सह घटतेरोग्घः स्याद्वा । ओग्घेइ, उग्घडेइ ॥ ७.१११. विचरतेणिः ॥ ११६ ॥ णिङि विचरतेर्वीणः स्याद्वा । वीणेइ, विआरेइ ।। ७. ११२. कुञः कुणः स्यात् णिडीति निवृत्तम् । कुणइ, करई ॥ ७. ११३. का नित्यं तिङि भूतभविष्यतोः। भूतभविष्यतोर्विहिते तिङि परे कृत्रः स्थाने नित्यं का भवति । 60 U युद्धउपनिअ०; IO युद्धभिषनि छअ०; G युद्धनिषनिच्च०; A पुल लि अनिअछ०; UGIO also read towards the end of Su. आदेशाः सप्त स्युः. . ___61 A adds this portion to comm. which though not authorised by Mss, as well as by B, is very significant addition to the text and there is every reason to take it as authentic; cf. Rt. I. 8, 24; also PSM. P. 461. 62 UGIO विन्छे. 63 A विरचते; 80 also in comm. 64 UGIO करइ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy