SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ - ५. ८४ ] प्राकृतसर्वखम् । ५. ७४. क्लीवे खम्भ्यामिदमिणमिणमों इदम एते त्रयः स्युः । इदं, इणं, इणमों । वानुवृत्तेः-~-इमं वणं ॥ ५.७५. सममेणमेतदोम्टाभ्याम् । अम्टाभ्यां सममेतद एणं स्यात् क्लीबे । एणं पेच्छ । एणं करं। एइणा, एएण वा ॥ ५. ७६. तो पञ्चम्या: एतदः पञ्चम्याः स्थाने तो स्याद्वा । एत्तो, एतस्मात् एताभ्यां एतेभ्यः । पक्षे प्रागुक्तकार्याणि ॥ ५.७७. तलुक तोत्थे तोत्थयोरेतदस्तस्य लुक् स्यात् । एत्तो, एत्थ ॥ ५.७८. सावक्लीबे तदश्च सः ॥७२॥ अक्लीबे सौ परे तद एतदश्च तस्य सः स्यात् । सो जणो । सा रिद्धी । एसो । एसा । क्लीबे तु तं, एणं ।। ५. ७९. अदसो मुः त्रिषु सुपि परे अदसो मुः स्यात् । अमू पुरिसो। अमू वहु । अमुं वणं । उदन्तवद्रूपाणि । अमुस्सिं, अमुत्थ ॥ सुना वाह सुना सह अदसो हः स्याद्वा । अह पुरिसो णारी वणं वा । ५. ८१. युष्मदस्तुं तुमं तथा । तथेति त्रिषु सुना सह युष्मदः स्थाने तुं, तुमं च स्याताम् । युष्मद इत्य- धिकारः। तुं, तुमं ॥ ५. ८२. तं चामा स्यात् अमा सह युष्मदस्तं स्यात् । चकारात्तुंतुमौ च । तं, तुं, तुमं वा, त्वाम् ॥ ५. ८३. तुझे तुम्हे तु जसा जसा सह युष्मदस्तुज्झे तुम्हे स्याताम् । तुज्झे, तुम्हे ॥ ५.८४. शसा वो च ।। ७३ ॥ शसा सह युष्मदो वो स्यात् । चकारात्तुम्हे तुझे च । वो युष्मान् ॥ . 26 With exeeption of AG, Mss. generally read म्भ for म्ह in these pages. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy