SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ५६ मार्कण्डेयविरचितं [५.५३ - ५. ५३. आत्मादीनामाणः अत आणः स्यात् । आत्मब्रह्मोक्षपूषाध्वमूर्धग्रावयुवादयः ॥ . अपाणो। मलोपे अत्ताणो। बम्हाणो। उक्खाणो। छत्वे उच्छाणो । पूसाणो । अद्धाणो। मुद्धाणो । गावाणो। जुआणो। वृक्षवद्रूपम् । सर्वसुप्साधारणोऽयं विधिः। - 'अप्पाणं उल्लंघइ भणसु' ॥ [ = आत्मानम् उल्लंघते, भण ॥] ५. ५४. अनिन्वद्वित्वं च राजवत्सर्वम् ॥ ६७ ॥ आत्मादीनामित्वद्वित्ववर्ज सर्व कार्य राजन्-शब्दवदतिदिश्यते । आणादेशसमुच्चयार्थश्चकारः । अत्ता, अप्पा । अप्पाणो, अत्ताणो। अप्पं । अप्पाणो, अप्पे । अप्पणा। अप्पेहिं । अप्पणो । अप्पाहिंतो, अप्पासुंतो । अप्पणो । अप्पाणं । अप्पे । अप्पेसुं । हे अप्पा, हे अप्पं, हे अप्प । ब्रह्मादयोऽप्येवमुदाहार्याः ॥ ५. ५५. सर्वनानो जसः पुंस्येत् स्यात् । सर्वनाम्न इत्यधिकारः । सव्वे । विस्से ॥ के सिम्मित्थाः स्युरस्त्रियाम् । सव्वस्सिं, सव्वम्मि, सव्वत्थ । स्त्रियां तु सव्वाए एव ॥ ५. ५७. किंयत्तदेतदिमां ट इणा वा अस्त्रियामेषां टाया इणा वा स्यात् । किणा । जिणा । तिणा। एइणा । इमिणा । पक्षे केण, जेण, इत्यादि । आम एसिं स्यात् ।। ६८॥ स्त्रियामाम एसिं स्याद्वा । केसिं । जेसिं । तेसिं । एएसिं । इमेसि । पक्ष काणं जाणं इत्यादि ॥ - 18 B अप्पाणुल्लंघर भणसु and puts : (B)' at the end of the passage; UI अपा('प्पा in G )मुलंघह भणसु; A om.; 0 अपामुलंधत्०; comparing these I have emended it as above. This seems to be a citation from A dramatic work. 19 UIO qui ; G writes correctly as BA. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy