________________
मार्कण्डेयविरचितं [४. १ -
चतुर्थः पादः। ४. १. संधौ बहुलमचामज्लोपविशेषाः'
परः संनिकर्षः संधिः । संधौ विषये अचामज्लोपो विशेषश्चेत्येते बहुलं स्युः । अज् यथा-मज्झिमं, उत्तिम, सप्तपर्णः छत्तिवण्णो, मरहट्ठो इत्यादौ नित्यम् । जउणाअडं, जउणअडं । लच्छिवई, लच्छीवई । भुअवत्तं, मुआवत्तं । वहुमुहं, वहूमुहं । वेणुवणं, वेणूवणं । कण्णिआरो कण्णआरो। परप्परं, परुप्परं । वाउलो, वाऊलो । अक्खउहिणी, अक्खोहिणी । चंदउदओ, चंदोदओ इत्यादौ विकल्पः । लोपो यथा-- पलगण्डे पलंडो, वेतण्डे वेंडो इत्यादौ नित्यम् । सोअमल्लं, सोमल्लं । पाअवडणं, पावडणं । पाअवीढं, पोवीढं । अंधआरो, अंधारो । खंधाआरो, खंधारो । कुंभआरो, कुंभारो । चक्कआओ, चक्काओ । राअउलं, राउलं । राअउत्तो, राउत्तो। काअइंची, काइंची इत्यादौ विकल्पः । विशेषो रूपान्तरप्राप्तिर्यथा-उहअवासं, उभयपावं, अवहोवाँसं । उहअमुहं, उभयमुखं, अँवहोमुहं । जअक्कारो, जोक्कारो । सुअण्णं, सोण्णं । परोवरं, परोप्परं । एवं बाहुत्यान्नानाविधा विधयो लक्ष्यानुसारतो ज्ञेयाः ॥ ४. २.
युते हस्वः। युते युक्ते परे दी? हवः स्यात् । श्यामलाङ्गः सामलंगो। मइंदो मृगेन्द्रः । सल्लुद्धारो । रण्णा । रण्णो । तिण्णं । बाहुल्यात् पुणोत्तं, तेत्तीसा, णेत्तं, गोतं, दोण्णं, इत्यादि । ४. ३. शेषे द्वित्वमनाते दीर्घः स्यात् परे इत्यर्थे सप्तमी । ऊसुओ । ऊसवो । वीसासो। वीसामो । अश्वः अत्रं
1 UA मङ्लोप; IO मतामङोप"; G agrees with B correctly. 2 IO कण्णि("णि in O)कारो. 3 B puts (?)' here, but this is the reading of Mss.
4 UIO aqust; Ga grees correctly with B; A om. portion after लच्छीवई. b In these two exs., UIO read ड instead of ढ.
6 UGIO अहोवासं... UIOG अहोमुहं.
8 G alone reads it. 9 UG प्रश्नः; A om. प्रग्नः; UIO अग्रं: for अखं; Gsame as B.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org