SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ३५ णे वा स्यार। कसणो ॥ai ४०॥ - ३. ८४] प्राकृतसर्वखम् । तत्वरवत् । सिलिटुं । मिलिटुं । किरिआ । 'झाणेण वेअपढणेण कदुकिआहिं' [ = ध्यानेन वेदपठनेन ऋतुक्रियाभिः, KM. I. 24 ] इति राजशेखरस्यापपाठ एव । रअणं । सारंगपाणी ॥ ३. ७८. कृष्णे वा स्यात् विकर्षणं तत्स्वरवच्च पूर्व वा स्यात् । कण्हो मेहो । कसणो ॥ ३. ७९. न नामनि ॥४०॥ नामनि संज्ञायां कृष्णे विकर्षणं न स्यात् । कण्हो त्ति णंदतर्णओ ॥ ३. ८०. इ. श्रीहीक्लान्तम्लानक्लिशिषु पूर्वमिति विभक्तिविपरिणामेन सप्तम्यन्तमेवानुवर्तते । एषु विकर्षणं स्यात्, तत्र पूर्वस्मिन् इः स्यात् । सिरी । हिरी । किलंतो । मिलाणो । क्लिशिर्धातुः । किलिस्सइ, किलेसइ ॥ ३.८१. प्रस्य च स्वप्ने । खन्ने नस्य विकर्षणं स्यात् । तत्र पूर्वस्मिन्निश्च । सिविणो ॥ ३. ८२. हर्षहेषु स्यात् एषु विकर्षणं स्यात् । पूर्वस्मिन् इश्च । आअरिसो । वरिसणं । गरिहा ॥ ३. ८३. स्पृशिदृश्योर्वा स्यात् अनयोर्धात्वोः संबन्धिनः शस्य विकर्षणं स्यात् । पूर्वं तत्स्वरवच्च । फरिसेइ, फंसेई । फरिसो, फंसों । दरिसणं, दंसणं ॥ ३. ८४. क्वचिन्न स्यात् ॥४१॥ शर्षयोर्विकर्षः कचित् न स्यात् । पार्श्वे पासं । वर्षासु वाँसाओ। 'वासाग 64 UG om. 65 Acc. to Dr. Ghosh's edition the verse No. is 23. The reading of Mss. is very corrupt. UIO आगेणवेअपचिक्तेण कदुक्कियाहिं ; G आगेण वेअप. चिकीणबदुक्किआहिं ; A.om. 66 UGIO चमुहो; A मोहो; TO read कण्वो for कण्हो; G कणोह. 67 U कुम्भो । उणन्यउणओ; IO कुम्भो । उतान्यतणओ ;G कुम्भो उणअउणओ; AB read correctly. 68 A inserts च after नस्य and om. स्वप्ने. 69 Mss. om. स्यात् . 70 UI0 फसेहि; G फसेव. 7l UIO फस्सो ; G पस्सो . 72 U inserts वा here. 73 UIOG वर्षास वासीओ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy