SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 156 Mk. 3. 6 44 सं सं 5. 63. - प्राकृत सर्वस्वम् । Vas. 3. 33 तीव्रार्थे तीक्ष्णशब्दे ण्हो निशितार्थे तु खो भवेत् 3. 60 कृष्णशब्दे विकर्षों वा वर्णेऽर्थे न तु नामनि 3. 61 पूर्वशब्दे विकर्षों वा पूर्वस्येत्वं च वस्य मः 4. 12 आयुरप्सरसोः सो वा हलोऽन्त्यस्य विधीयते 4. 16 संस्कारे संस्कृतायां तु नित्यं बिन्दुर्विलुप्यते 4. 18 नान्तं नपुंसके विद्धि पुंल्लिङ्गेऽपि प्रशस्यते 4. 25 भवेतां मतुपोऽन्त्यस्य आकारस्तु तथा क्वचित् 4. 23. . 5. 11 सर्वादिग्विदमो दी? न त्वन्येषां ङसौ भवेत् 5. 36 भवद्भगवतोबिन्दुः सावनामन्त्रणेऽपि च 5. 41 णो ङसेर्णत्वद्वित्वं स्यात् राज्ञो लोपश्च जस्य वा 5. 47 5. 42 भिस्भ्यसोराम्सुपोरित्वं राज्ञोऽकारस्य चेष्यते 5. 45 काले डेरेतदस्याहे एकशब्दादिआ तु वा। आत इत्यपि यत्तद्भयां काले वाच्ये वदन्ति ते ॥ 5. 62 5. 60 भादेशाविदमश्चान्यौ सौ पुंस्यमिअं स्त्रियाम् 5. 70 6. 5 आकारान्तानियम्येते न्तमाणौ क्वापि पण्डितैः ।। 6. 19 6. 10 लस्य क्रियातिपत्तौ वा 6. 18 7. 2 भूओ इति पिशाचे स्यात् तत्र ते हू भुवो न हि ... 7. 49 क्वचित्तु हन्तेर्म इति आदेशो नेष्यते बुधैः 7. 82 Besides the above examples of Mk's indebtedness to Vasantarāja, we also see that the former has adopted the division of chapters on the line of the latter with regard to Mahārāştrī. The following eight chapters closely resemble those of Vasantarāja: 1. अज्विधि ( Rules of vowels) 2. अयुक्तवर्णविधि ( Rules of the isolated consonants) #Liri 5. 52 5. 48 7. 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001369
Book TitlePrakritsarvaswam
Original Sutra AuthorMarkandey
AuthorKrushnachandra Acharya
PublisherPrakrit Text Society Ahmedabad
Publication Year1968
Total Pages424
LanguagePrakrit, Sanskrut, English
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy