SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ३६. १३. ६ ] , कहकोसु [ ३६५ यूथादीनां तमेकं सरसकिसलय ग्रासमात्रोपभोज्यं । मुग्धं यूपे निबद्धं भयतरलट्टशे कंपमानं वराकम् ।। बे बे ति व्याहरन्तं पशुमिति विवशं निघ्नतां याज्ञिकानां । मन्ये वज्रातिरेक न दलति हृदयं तत्क्षणादेव सद्यः ।। हउँ एम भणंतु वि निद्दएण पढिऊण इमाउ रियाउ तेण। १० _ अनु त्वा माता मन्यतामनु पितानु भ्राता सगर्योऽनु सखा सयूथ्य':। [ यजुर्वेद ६,९] इति पशो स्वर्ग गमिष्यसीति । मनस्ताप्यायतां वाक्तऽप्राप्यायतां प्राणस्तऽयाप्यायतां चक्षुस्तऽआप्यायतां श्रोत्रं तऽप्राप्यायताम् । यत्ते क्रूरं यदास्थितं तत्ताप्यायतां निष्ट्यायतां तत्ते शुध्यतु शमहोभ्य इति । [यजु. ६,१५] इय मारिउ छव्वारउ दिएण पुणरवि हुउ छलउ दुक्किएण । वणि रुद्दडेण कत्तिहि कएण महुँ मारिज्जंतहो निद्दएण । निरु निम्मलु निरुवमु गुणनिहाणु अमिनोवमु जीवदयापहाणु । भुवणत्तयपुज्जु अणा इनिहणु सम्मत्त पुव्वकयकुगइनिहणु । जिणधम्मु चारुदत्तेण दिन्नु दुक्कियमलु सयलु वि तेण छिन्नु । २० दिन्नेहिं पंचपरमक्खरेहिँ देवत्तणु पत्तु सुहंकरेहिँ । घत्ता-महु एण कमेण' धम्मायरिउ एह हुयउ । पढम चिय तेण साहु मुएप्पिणु संथुयउ ।।१२।। आयन्निवि एउ खगेसरेण सुरवरु पउत्तु संगयकरेण । मझ वि कुलजीविउ दिन्नु एण जीवाविउ ताउ महागुणेण । देवेण भणिउ पहु पहयताउ तुह तणउ एहु सयलु वि पसाउ । जं भणहि असेसु वि तं करेमि लइ रयणु सुवन्नउ घरहो नेमि । तामच्छउ वणिणा भणिउ एउ आयन्निवि गउ पणवेवि देउ । ५ एत्थंतरि घरहो पियायरेण निउ चारुदत्तु विज्जाहरेण । १२. १ अप्यन्या मन्यते मातानु पितानु भ्राता सगंव। सगर्भो नु शाखा सयूथः। २ मनस्त्वाप्यायतां। वाक्त्वाजायतां। चक्षुत्वाप्यायतां। श्रोत्रं त्वाप्यायतां । यत्ते कोडं यदास्थितं तत्त्वयाप्यायतां न्वन्ते शुद्धानु सनहाभ्य इति। ३ कामेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy