________________
संधि है
अप्पो वि परस्स गुणो सप्पुरिसं पप्प बहुदरो होदि ।
उदए व तेल्लबिंदू कह सो जंपिहिदि परदोसं ॥ [भ० प्रा० ३७८] अप्पो वि स्तोको ऽ पि परस्यान्यस्य गुणः सप्पुरिसं उत्तमपुरुषं पप्प प्राप्यातीव बहुर्भवति पानीये पतितस्तैलबिन्दुरिव । इत्थंभूतो यः स कथं परदोषान्वदिष्यति । अपि तु नैव जल्पिष्यति । एत्थक्खाणं । तं जहा
णाणभाणु पणवेवि मोहतमोहपणासणु ।
करमि किं पि कमणीउ सयणसहावुब्भासणु ॥ अत्थि एत्थु भरहम्मि रउद्दही
नयरु मज्झ वारमइ समुद्दहो । नेमिनाहावयारि धणेसें
• जं निम्मविउ सुरिंदादेसें । तं किं सव्वसारु वणिज्जइ
किं उपमाणउ तासु भणिज्जइ। १० रुप्पिणिदेवीकंतु कुमारहो
जो जणेरु पज्जुन्नकुमारहो । सो तहिँ करइ रज्जु सुहु सुंदर
वासुएउ पहु नाइँ पुरंदरु । एत्तहे सग्गलोण सुरसारे
दरिसियधम्माहम्मवियारें। उत्तिमपुरिसपसंस महंतरि
किय चउदेवनिकायनिरंतरि । प्रायण्णिप्पिणु केण वि देवें
पुच्छिउ कोसिउ कियपयसेवें । १५ परमपहाववंत परमेसर
कहि केरिस हवंति उत्तम नर । कहइ पुरंदरु तो पुच्छंतही
देवही देहपहाण फुरंतहो । पत्ता-दोसु कया वि परस्स लेइ न परु वि निवारइ ।
जो गुणु भुवणि' मणा वि बहु करेवि वित्थारइ ॥१॥
पियहियवाणि माणमच्छरचुउ भणइ देउ देविंद' निरुत्तउ सो नउ दीस को वि जयत्तत जंबूदीवर भारहखेत्तण वासुएउ हरिवंसहो मंडणु सो सप्पुरिसु पसंसहो जोग्गउ १. १. भुवणु। २. १. देविंदु।
माणुसु सो सप्पुरिसु जयत्थुउ । जो परदोसग्गहणविरत्तउ । भासइ सयमुहु अत्थि विवित्तए । वारमईपुर राउ पवित्तए । दुद्धरवइरिरायसिरखंडणु। जसु मणु परपरिवायहो निग्गउ।
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org