SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सिरिचंदविरइयउ [ ५. १६. ३वरफलिहेंदीवरवण्णयहं जलससिरविकंतसुवण्णयहं । हरिनीलमहानीलंकियह कउ रासि असंखु महंतयहं । हक्कारिवि विण्हुदत्तु धणिउ ता सोमयत्तमुणिणा भणिउ । कि जोयहि लइ लइ एउ धणु मुत्र सवहुत्तारहि मज्झ रिणु । तेण वि तं नियवि विचितियउ विभिप्रण विरूवउ मइँ कियउ । खब्भालिउ हा जं जइ पवरु । पेच्छहो धम्मस्स पहाउ' वरु । देवा वि हु जेण नमंति पया मग्गिज्जइ जं तं दिति सया । धणसंचयादो वरं पुण्णसंचनो एस पंडिदा वेति । धम्मो मदमणुगच्छदि धणं पि अन्ने विलुपंति ॥ थोवं थोवं धम्मं करेह जइवि हु बहु न पारेह । विरला वि रुक्खछाया नं होदि दुक्खावहा नूणं ।। ता चितिवि इउ निव्वेयमणु जरतणु व मुएप्पिणु रयणगणु। तासु जि समीवि संवेयजुउ हरियत्तु अकिंचणु सवणु हुउ। १५ सग्गापवग्गु पयलग्गमणा साहंति पयत्तें दो वि जणा। निवडिउ मणिरासि पएसि जहिं सिरिकोडि तित्थु नामेण तहिं । संजाउ तित्थु अज्ज वि वहइ जणु दूरहो गपि गपि महइ । घत्ता--जाणिवि एउ करह तउ पइसेवि जइणमइ। सिज्झइ जं नउ तं नउ अत्थि तवेण जइ ॥१६॥ २० उक्तं च-यदूरं यच्च दुर्गं च दुराराध्यं च यद् भवेत् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ।। एवं लोचक्खाणं गदं। काले विणए उवहाणे बहुमणे तहेवनिण्हवणे । वंजण अत्थं तदुभय विणो नाणम्मि अट्ठविहो । [भ. प्रा. ११५] काले एवं भणिदे दव्वे खेत्ते काले भावे कालादिचतुष्टये संध्यादिदोषरहितः शुद्धो वाचनाकालस्तस्मिन्नित्यर्थः । पर्यङ्ककरमुकुलितनमनकरणादिको विनयस्तस्मिन् । उपधानमवग्रहविशेषस्तस्मिन् । आदरादिबहुमानस्तस्मिन् । गुर्वादीनामनिण्हवरणमगोपनं तस्मिन् । व्यंजनमक्षरशुद्धिः । ५ प्रत्थं अर्थशुद्धिः तदुभयं अक्षरार्थशुद्धिः हीनाधिकशब्दार्थविवर्जितम् । तदुभयविशुद्धं शास्त्रं पठितव्यमित्यर्थः । संपइ कालक्खाणं । तं जहा१६. १ धम्मपहाउ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy