SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ संधि ३ उवगृहण ठिदिकरणं वच्छल्ल पहावणा गुणा भणिदा । सम्मतविसोहीए उवगृहणकारया चदुरो ॥ [भ० प्रा० ४५] दर्शनोद्दाहप्रशमनमुपगूहनम् । व्रतभ्रष्टस्य नानादृष्टान्तोपायः पुनस्तत्रैवावस्थापन स्थितिकरणम् । सधर्माणां घोरोपसर्गारोगातङ्कादिषु प्रतीकारकरणं वात्सल्यम् । यथाशक्ति व्रतपूजादानादिभिरहद्दर्शनोद्योतनं प्रकाशनम् प्रभावना। एते चत्वारोऽपि उपगूहन-कारकाः ५ रक्षाहेतवः । कस्याः ? सम्मत्तविसोधीए सम्यक्त्वविशुद्धः । ध्रुवक-अइयार पउत्त दुग्गइदुक्खविणासणहो । गुण कहमि पहाण सम्म सम्मइंसणहो ।। जं पउत्तु पयणियजणसोसह उवगृहणउ पयासणु दोसह । किउ जें जेमप्पउ प्रायासमि प्रायन्नह तं तेम पयासमि। पुप्फनयरि कयवइरिरहासहो रायहो कंतविसाहविसासहो । पुत्तु विसाहु मईए अनुच्छउ जायउ तासु विवाहमहुच्छन । सत्तदिणेसु गएसु सकतें मंडवि मंडणविहिणाच्छंतें । तवझाणाणलहुयवम्मीसरु बालमित्तु मुणिगुत्तु मुणीसरु । गोउरि पविसमाणु पेक्खेविणु सहसुटिप्पिणु ठाह भणेप्पिणु। १० घरु आणेप्पिणु पुज्ज करेप्पिणु पणवेप्पिणु वरभोयणु देप्पिणु । घत्ता-आउच्छिय तेण नववहुनेहवसंगप्रण । सोमिल्ल व पुप्फ डालें आसिविसंगप्रण' ॥१॥ वोलावेप्पिणु पिन थोवंतर एव भणेवि मुणिहि अवलग्गउ मुणि न भणइ सो केम नियत्तइ केण वि भणिउ मित्तु मुणिगुत्तहो ता तमेव तहां कारणु हूयउ दूरुज्झियपमायविसयासउ सुणिवि पियहां तववहुपरिणयणउ १. १ आसिविणयंगएण । २. १ अोहुल्लिय। आवमि लग्गउ मित्तमुणीसरु । धम्मालावहिं दूरपहं गउ । गय विन्नि वि तहिँ जहिँ रिसिसंतइ । प्राउ तवत्थु एत्थ सुपवित्तो । गुरुनामें पिहियासउ नूयउ। ५ नियसरूवसंनिहियसयासउ । कणयसिरिए अोहुल्लिउ' वयणउ' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001367
Book TitleKahakosu
Original Sutra AuthorN/A
AuthorShreechandmuni
PublisherPrakrit Text Society Ahmedabad
Publication Year1969
Total Pages675
LanguageApbhramsa, Prakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy