SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ 313 Appendix III रावणः- तवैव रुधिरांबुभिः क्षतकठोरकण्ठस्तै रिपुस्तुतिभवो मम प्रशममेतु कोपानलः । सुरद्विपशिरस्स्थलीदलनदष्टमुक्ताफलः स्वसुः परिभवोचितं पुनरसौ विधास्यत्यसिः॥ नाट्यदर्पणे इन्द्रजित् - रक्षोवीरा दृढोरप्रतिफलनदलत्कालदण्डप्रचण्डा दोर्दण्डाकाण्डकण्डूविषमनिकषणत्रासितक्ष्माधरेन्द्राः। याताः कामं न नाम स्मृतिपथमपथप्रस्थितेन्द्रानुसारी स्वर्वासिक्लिष्टदृष्टः कथमहमपि ते विस्मृतो मेघनादः॥ नाट्यदर्पणे रामः-प्रत्याख्यानरुषः कृतं समुचितं यूरेण ते रक्षसा . सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः। व्यर्थ संप्रति बिभ्रता धनुरिदं त्वद्व्यापदः साक्षिणा रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ॥ . नाट्यदर्पणे धूमवातं वितानीकृतमुपरिशिखादोभिरभ्रंलिहायैः बिभ्रद् भ्राजिष्णु रत्नं ततमुरसि तथा चर्म चामूरवं च। भूयस्तेज प्रतानैः विरहमलिनतां क्षालयन्नकभाजो देव्याः सप्ताचिराविर्भवति विफलयन् वाञ्छितान्यन्तकस्य ॥ नाट्यदर्पणे Stray verses quoted from the Rāmābhyudaya :स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यतु हहा हा देवि ! धीरा भव ॥ ___Quoted by आनन्दवर्धन. यत्त्वनेत्रसमानकान्ति सलिले मग्न तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी। येऽपि त्वदूगमनानुसारिगतयस्ते राजहंसा गताः त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते॥ From सुभाषितावलि and सूक्तिमुक्तावलि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy