SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रभातसमयः आयासेइ पईवे सलोल-कज्जल-सिहा-दरुव्वत्ते । स-कअ-ग्गहं व पच्चूस-मारुओ वास-गेहेसु ॥ ११७४॥ तंचे तिमिर-मलिणं जाअं अरुण-प्पहा-हअंगअणं । सीसअमिव सिंदूरत्तणेण पडिवण्ण-परिणामं ॥११७५ ॥ गेण्हंति कंठ-फरुसाई कहवि रअणी-जलाणुभावेण । विहआ वलग्ग-रअ-संणिवेस-गरुआई बीआई ॥११७६ ॥ रुण्णारुण-णयणाओं व णिसा-विसूरंत-णलिणि-सोएण । सोहंति जलोल्ल-ट्ठिअ-चक्काअ-जुआओ वावीओ ॥११७७॥ ससिणो समोसरंती अत्थाअल-मत्थअ-त्थ-बिंबस्स । सोहइ सहआर-रसग्ग-तलिण-परिपंडुरा जोण्हा ॥ ११७८ ॥ असहिअ-विसुद्ध-सुकआवअंस-सप्पुरिस-सुचरिउग्गारो। विवलायइ कलि-कालो व्व भिण्ण-हिअओ तमुग्धाओ ॥ ११७९ ॥ कोऊहल-मिलिआमर-विमाण-रअण-प्पहा-विभिण्णो व्य । जाओ अजड-जवा-कुसुम-पाडलो णह-अल-विआणो ॥११८०॥ आयासयति प्रदीपान सलोलकज्जलशिखादरोवृत्तान् । सकचग्रहमिव प्रत्यूषमारुतो वासगृहेषु ॥११७४॥ तदेव तिमिरमलिनं जातमरुणप्रभाहतं गगनम् । सीसकमिव सिन्दूरत्वेन प्रतिपन्नपरिणामम् ॥११७५ ॥ गृहन्ति कण्ठपरुषाणि कथमपि रजनीजलानुभावेन । विहगा अवलग्गरजःसंनिवेशगुरूणि बीजानि॥११७६॥ रुदितारुणनयना इव निशाखिद्यमाननलिनीशोकेन । शोभन्ते जलार्द्रस्थितचक्रवाकयुगा वाप्यः ॥११७७॥ शशिनः समपसरन्ती अस्ताचलमस्तकस्थबिम्बस्य। शोभते सहकाररसाग्रतलिनपरिपाण्डुरा ज्योत्स्ना ॥११७८ ।। असोढविशुद्धसुकृतावतंससत्पुरुषसुचरितोद्गारः। विपलायते कलिकाल इव भिन्नहृदयस्तमउद्घातः ॥११७९॥ कुतूहलमिलितामरविमानरत्नप्रभाविभिन्न इव । जातोऽजडजपाकुसुमपाटलो नभस्तलवितानः ॥११८०॥ ११७४. सदोलकज्जल'. ११७६, विलग्ग. ११७८. जुण्हा for जोण्हा. ११७९. विरलायइ for विवलायइ. ११८०. जढर° for अजड. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy