SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ नक्तव्यापाराः १६७ ण सहिजइ कामि-अणेण विरह-विअणा-विसंठुलंगेण । ससिणो रवि-मंडल-संपवेस-तत्तं व कर-जालं ॥ ११३२॥ जाआई दुलह-दइआणुराअ-रणरणअ-मुक्क-थामाण । तणुआअंताई वि कामिणीण गरुआई अंगाई ॥११३३॥ अवि अ। पडिरोहि-कण्ण-पल्लव-पणोल्लणत्थं व तुलिअ-भुमअग्गा । अग्घइ णिमेस-णियमण-फुरंत-पम्हाउरा दिट्ठी ॥११३४ ॥ णमइ णडालंचिअ लज्जिएसु कर-मलिअ-कंठ-कुसुमेसु । उव्वत्त-पम्ह-चुंबिअ-पुडाई ण हु णाम अच्छीइं ॥११३५॥ हत्यो घोलइ सणसमओसारिअ-णिरिंगि-विणिवेसो। बाणीकच्छि -संधाण-गहिअ-सवणावआसो व ॥११३६ ॥ लज्जोणअ-चअणालक्खिएक-दर-विअसिआहरंताई। गमणम्मि वि आवझंति वलिअ-मज्झाई दिट्ठाई ॥ ११३७ ॥ इअ कामिणीण पियअम-समागमुम्मिल्लमाण-मअणाण । सज्झस-पडिबद्ध-रसाई होति लीलाइअब्वाइं ॥११३८॥ न सह्यते कामिजनेन विरहवेदनाविसंष्ठुलाङ्गेन। शशिनो रविमण्डलसंप्रवेशतप्तमिव करजालम्॥११३२॥ जातानि दुर्लभदयितानुरागरणरणकमुक्तस्थानाम् । तनूयमानान्यपि कामिनीनां गुरूणि अन्गानि ॥११३३॥ अपि च । प्रतिरोधिकर्णपल्लवप्रणोदनार्थमिव तुलितधू-अग्रा । अर्थति निमेषनियमनस्फुरत्पक्ष्मातुरा दृष्टिः ॥११३४॥ नमति ललाटमेव लज्जितेषु करमर्दितकण्ठकुसुमेषु । उद्वृत्तपक्ष्मचुम्बितपुटानि न खलु नाम अक्षीणि ॥११३५॥हस्तो घूर्णते दर्शनसमयापसारितशिरोवस्त्रविनिवेशः। बाणीकृताक्षिसंधानगृहीतश्रवणावकाश इव ॥११३६ ॥ लज्जावनतवदनालक्षितैकदरविकसिताधरान्तानि । गमनेऽपि आवध्यन्ते वलितमध्यानि दृष्टानि ॥११३७॥ इति कामिनीनां प्रियतमसमागमोन्मीलन्मदनानाम् । साध्वसप्रतिवद्धरसानि भवन्ति लीलायितव्यानि ॥ ११३८॥ ११३४. पणोल्लुण'. भुममग्गा, भुयमग्गा. निवेस° for जिमेस'. ११३६. °सवणावयासव्व. ११३८. पडिरुद्धरयाई. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy