SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ नक्तव्यापाराः अवि । तक्खण-कामिअणाणिअ-महु-चसओअरण-लद्ध-राअं व । उभिज्जइ बिंबं संख-णाहि-सोणं णिसा-वइणो॥१११८ ॥ ऊससइ विलोल-करतणेण पंकअ-विणास-बुद्धीए। रहसुम्मूलिअ-परिलंबि-बिस-कलावो व्व सस-इंधो॥ १११९॥ इअ जंपिऊण सयणावलंबिणा तेण देव-चरिआण । आवेअणम्मि अप्पा अ-पहुप्पंतो व्व पडिवण्णो ॥ ११२० ॥ जाओच्चिअ काअव्वे उच्छाहेति गरुआण कित्तीओ। ताओच्चिअ अतह-णिवेअणेण अलसेंति हिअआइं ॥ ११२१ ॥ णवरिअ के वावारा पवहिउँ पअत्ता। कामो वर-कामि-अणं केसर-उव्वेहि भिंदइ सरेहिं । इअर-जण-बाण-कज्जम्मि कुणइ हेयाई कुसुमाई ॥११२२ ॥ कीऍ वि अहिणव-भुमआ-णडाल-परिसुद्धि-लद्ध-परिणाहं । अहिअ-पिहु-लोअण-जुअं विसेस-तारं मुहं सहइ ॥११२३॥ वीआभरणा अ-कअण्ण-मंडणा अहिहरंति रमणीओ। सुण्णाओ व कुसुम-फलंतरम्मि सहआर-वल्लीओ॥ ११२४ ॥ अपिच। तत्क्षणकामिजनानीतमधुचषकावतरणलब्धरागामिव । उद्भिद्यते बिम्बं शङ्खनाभिशोणं निशापतेः ॥१११८॥ उच्छसिति विलोलकरत्वेन पकजविनाशबुद्धया। रभसोन्मूलितपरिलम्बिबिसकलाप इव शशचिह्नः ॥१११९॥ इति जल्पित्वा शयनावलम्बिना तेन देवचरितानाम् । आवेदने आत्मा अप्रभवनिव प्रतिपन्नः ।। ११२०॥ या एव कर्तव्ये उत्साहयन्ति गुरूणां कीर्तयः। ता एवातथानिवेदनेनालसयन्ति हृदयानि ॥११२१॥ अनन्तरं कान् व्यापारान् प्रवर्तयितुं प्रवृत्ताः । कामो वरकामिजनं केसरपूवैभिनत्ति शरैः । इतरजनबाणकार्ये करोति हेयानि कुसुमानि ॥११२२ ॥ कस्या अपि अभिनवभूललाटपरिशुद्धिलब्धिपरिणाहम् । अधिकथुलोचनयुगं विशेषतारं मुखं शोभते ॥ ११२३॥ वीताभरणा अकृतान्यमण्डना अभिहरन्ति रमण्यः । शून्या इव कुसुमफलान्तरे सहकारवल्यः॥ ११२४।। १११९ मयइंधो for ससइंधौ. १२१. अतहनिवेसणेण. अलसति. ११२२. इयराण for इयरजण'. सेसाई'107' हेयाई. ११२४. वीसाभरणा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy