SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ दिनकरास्तसमयः १६१ जाअंव धूम-संचय-कलुसारुण-किरण-दंतुरं रविणो। तिमिरोवआर-मुझंत-विसम-संज्झाअवं बिंब ॥१०९०॥ काली-कअ-सरस-गल-च्छेअ-महा-महिस-विन्भमो मिलइ। अत्याअंबिर-रवि-बिंब-चुंबिओ तिमिर-संघाओ॥१०९१॥ लहइ स-संदण-तुरओ तिमिरक्कमंत-पिंजर-सरीरो। महुमहण-गारवुवत्त-पिच्छ-गरुल-च्छविं सूरो॥ १०९२ ॥ जाए णिराअवे दिणअरम्मि गिरि-रेणु-पाडल-मऊहे । घोलइ मिलत-तिमिरा कुलीर-कविला दिण-च्छाया॥१०९३ ॥ णिअ-कर-किलिंच-णीडत्यमत्थ-गिरि-पाअवाहि रवि-बिंबं । णिवडइ संज्झा-कललोल्ल-विहअ-णाहंड-पिंडं व ॥१०९४ ॥ थोउच्चत्तण-लक्खिअ-संज्झारुण-गअण-तालु-पेरंतो। कवलेइ पओस-करी विहाण-पिंडं व रवि-बिंबं ॥१०९५॥ णह-चटुं दूरुण्णअ-संज्झा-परिवेस-परिअरं सहइ । अहिणव-पडिबंधाअंब-बिंब-विअडावड-च्छायं ॥ १०९६॥ जातमिव धूमसंचयकलुषारुणकिरणदन्तुरं रवेः। तिमिरोपचारमुह्यमानविषमसंध्यातपं बिम्बम् ॥ १०९०॥ कालीकृतसरसगलच्छेदमहामहिषविभ्रमो मिलति। अस्ताताम्ररविबिम्बचुम्बितस्तिमिरसंघातः॥१०९१॥ लभते सस्यन्दनतुरगस्तिमिराकम्यमाणपिजरशरीरः। मधुमथनगौरवो. वृत्तपिच्छगरुडच्छविं सूरः ॥१०९२ ॥ जाते निरातपे दिनकरे गिरिरेणुपाटलमयूखे। घूर्णते मिलतिमिरा कुलीरकपिला दिनच्छाया॥१०९३॥ निजकरकिलिश्चनीडस्थं अस्तगिरिपादपाद् रविबिम्बम् । निपतति संध्याकललाईविहगनाथाण्डपिण्डमिव ॥ १०९४ ॥ स्तोकोद्वर्तनलक्षितसंध्यारुणगगनतालुपर्यन्तः। कवलयति प्रदोषकरी विधानपिण्डमिव रविबिम्बम् ॥१०९५॥ नभःपृष्ठं दूरोन्नतसंध्यापरिवेषपरिकरं शोभते। अभिनवप्रतिबन्धाताम्रबिम्बविकटावटच्छायम् ॥ १०९६॥ १०९१. कालीकयमहिसासुर-सरसगलच्छेयविन्भमो मिलइ. अत्थाइंबिर'. १.९२. तिमिरसमकत्त'. 'मळहो for °सरीरो. १०९३. निरासनयणा रविम्मि for मिराअवे दिणअरम्मि. १०९४. °कल° for 'कर'. कलिलोल' for कललोल्ल. पिंडाहं for पिडं व. ग. ११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy