SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पृथिव्याः स्त्रीरूपम् लीला - घोलाविअ - चलण-मुहल-मंजीर-रव-मिलतेहिं । giति सेस-फणा- वलएहिं व राजहंसेहिं ॥। १०४८ ॥ कारण-किरि-खंधुक्रखेव - लग्ग - परिकविल- केसर- च्छायं । वहमाणि किरण - कलावमिरिण - रसणा गुणुग्गिण्णं ।। १०४९ ।। सेविनंतिं स-रण- रसणा-पडिणिव्वडंत-पडिमेण । आढत्त-रोहणुद्दलण-वइअरेणं पिव जणेण ।। १०५० ॥ णाहि विवरेण कारण- वराह-दाढा-बहेण व सहति । पाआल-तमुब्भे आअमाण - रोमावलीएण ।। १०५१ ॥ अज्जवि अह-द्विअ-राम-रमणि- णिग्गमण-सीर- मगं व । अरमहिराम - वलि-वीइ-भंग - विसमं पतिं ॥ १०५२ ॥ सोहति हारावलि - वलंत - रोमावली - तरंगेण । जणा-संगअ - गंगा-सोत्तेण व मज्झएसेण ॥ १०५३ ॥ लायण्ण- परिष्फुरमाण-परिअणुक्खित्त - चामर - चएहिं । अंतो- पाअड-भूरुह-मूल- कलावं व संतिं ॥ १०५४ ॥ लीलाघूर्णितचरणमुखरमञ्जीररवमिलद्भिः । उद्यमानां शेषफणावलयैरिव राजहंसैः ॥ १०४८ ॥ कारणकिरिस्कन्धोत्क्षेपलग्नपरिकपिलकेसरच्छायम् । वहन्तीं किरणकलापं इरिणरसनागुणोद्गीर्णम् ॥ १०४९ ॥ सेव्यमानां सरत्नरसनाप्रतिनिवर्तमानप्रतिमेन । आरब्धरोहणोद्दलनव्यतिकरेणेव जनेन ॥ १०५० ।। नाभिविवरेण कारणवराहदंष्ट्रापथेनेव शोभमानाम् । पातालतमउद्भेदायमानरोमावलीकेन ॥ १०५१ ।। अद्यापि अनघस्थितरामरमणीनिर्गमनसीरमार्गमिव । उदरं अभिरामवलिवीचिभद्गविषमं प्रकाशयन्तीम् ।। १०५२ ।। शोभमानां हारावलिवलदूरोमावलीत रङ्गेण । यमुनासंगतगद्गास्त्रोतसेव मध्यदेशेन ।। १०५३ ।। लावण्यपरिस्फुरत्परिजनोत्क्षिप्तचामरचयैः 1 अन्तःप्रकटभूरुह मूल कलापमिव दर्शयन्तीम् ।। १०५४ ।। १५५ १०४९ परिकविस. १०५०. रोहणुव्वलण. १०५१. 'वएण व for 'वहेण व. १०५२. पयासंति. १०५३. गंगा संगयजउणा १०५४. लाइण्ण'. 'चएण. कलावं पयासंति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy