SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ शिवस्य सिंहरूपम् इअ विरसमिमं संसारमावसंताण वो फलममोल्लं । णिव्वडउ पावणाणं गुणाण पहुणो णिसमणेण ॥१००६॥ अवि अ। आसा-गअ-दाणाअंत-कसण-कंठ-प्पहा-हओ लहइ।। केसर-कलाव-करणिं सोच्चिअ सिढिलो जडा-णिवहो ॥१००७॥ वहइ मणि-किरण-रंजिअ-सीस-णिवेसिअ-फणा-समोसरिओ। भुअइंदो पट्ठि-पहोलि-रुद्ध-लंगूल-लंबं ॥१००८॥ ताओच्चिअ रहस-विसट्ट-वअण-कुहरोअराओ पावेंति । जालावली-विलासं उत्तंस-कवाल-मालाओ ॥१००९॥ पडिमा मग्गा सिर-ससिअलाएँ सच्चविअ-गह-मुहोइण्णा। तेच्चिअ हत्थेसु णहंकुसत्तणं एंति जिंतूण ॥ १०१०॥ इअ तुलिउमहिलसंतेण जस्स बल-विन्भमं ति-णयणेण । भेसिअ-गोरि-मइंदं मइंद-रूवेण परिणमिअं॥१०११॥ खुडिआ इमेण समरंगणेसु रिउ-वारणाण कर-दंडा। णासा-विमुक्क-जीहाह-रुहिर-धारा विसहर ब्व ॥ १०१२ ॥ इति विरसमिमं संसारमावसतां वः फलममूल्यम्। निर्वर्ततां पावनानां गुणानां प्रभोर्निशमनन ॥१००६॥ अपि च । आशागजदानायमानकृष्णकण्ठप्रभाहतो लभते । केसरकलापरूपं स एव शिथिलो जटानिवहः ॥१००७॥ वहति मणिकिरणरञ्जितशीर्षनिवेशितफणासमपसृतः। भुजगेन्द्रः पृष्ठप्रभावालरुद्धलागूलविडम्बम् ॥१००८॥ ता एव रभसविकसितवदनकुहरोदराः प्राप्नुवन्ति। जालावलीविलासं उत्तंसकपालमालाः॥१००९॥ प्रतिमामार्गाः शिरःशशिकलायां सत्यापितनखमुखावतीर्णाः । त एव हस्तयोर्नखाइकुशत्वं यन्ति निर्गम्य ॥१०१०॥ इति तुलितुमभिलषता यस्य बलविभ्रमं त्रिनयनेन । भीषितगौरीमृगेन्द्रं मृगेन्द्ररूपेण परिणमितम् ॥१०११॥ खण्डिता अनेन समरागणेषु रिपुवारणानां करदण्डाः । नासाविमुक्तजिह्वाभरुधिरधारा विषधरा इव ॥ १०१२॥ १०० ६. फल्ल (= ल ?) ममलं. १०१०. सिरससियलासच्च', omitting °एँ supplied by conjecture. १०१२. पहणंगणेसु for समरंगणेसु. जअवारणाण. परि° for कर. जीहाहिरहिर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy