SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सुखदुःखविवेकः १३९ सुह-संग-गारवेच्चिअ हवंति दुक्खाई दारुणअराई । आलोउकरिसेचिअ च्छाया बहलत्तणमुवेइ ॥ ९३६ ॥ सुह-संगो सुह-विणिवत्तिएक-चित्ताण अविरअं फुरइ । अंगुलि-पिहिआण वो अब्बोच्छिण्णो ब्व कण्णाण ॥९३७॥ दूमिजंताई वि सुहमुर्वेति गरुआण णिअअ-दुक्खेहिं । रस-बंधेहिं कईण व विइण्ण-करुणाई हिअआई ॥ ९३८ ॥ अण्णण्णाई उता संसार-वहम्मि णिरवसाणम्मि । मण्णंति धीर-हिअआ वसइ-ट्टाणाई व कुलाइं ॥९३९ ॥ ससिएहिचिअ लोओ दुक्खं लहुएइ दुक्ख-जणिएहिं । आयास-कएहिं करी आयासं सीअरेहिं व ॥९४०॥ पहरिस-मिसेण बाहो जं बंधु-समागमे समुत्तरइ । वोच्छेअ-काअराइं तं गृण गलंति हिअआई ॥ ९४१॥ मूढ सिढिलत्तणं ते सणेह-वासेण कह णु बद्धस्स । बाहं गाढअराअइ जो इर मोर्चे तणंतस्स ॥ ९४२ ॥ सुखसद्गगौरव एव भवन्ति दुक्खानि दारुणतराणि । आलोकोत्कर्षे एव छाया बहलत्वमुपैति ।। ९३६ ।। सुखसन्गः सुखविनिवर्तितैकचित्तानामविरतं स्फुरति । अगुलिपिहितानां रवोऽव्युच्छिन्न इव कर्णानाम् ।। ९३७ ।। दूयमानान्यपि सुखमुपयन्ति गुरूणां निजकदुःखैः। रसबन्धैः कवीनामिव वितीर्णकरुणानि हृदयानि ॥९३८॥ अन्यान्यान्युपयन्तः संसारपथे निरवसाने। मन्यन्ते धीरहृदया वसतिस्थानानीव कुलानि ॥९३९॥ श्वसितैरेव लोको दुःखं लघयति दुःखजनितैः। आयासकृतैः करी आयासं शीकरैरिव ॥ ९४०॥ प्रहर्षमिषेण बाष्पो यद् बन्धुसमागमे समुत्तरति । व्युच्छेदकातराणि तन्नूनं गलन्ति हृदयानि ॥ ९४१॥ मूढ शिथिलत्वं ते स्नेहपाशेन कथं नु बद्धस्य। बाढं गाढतरायते यः किल मोक्तुं तन्वतः ॥ ९४२॥ ९३६. दुक्खाई हवंति. करिसच्चिय. बहुलत्तण and सफलत्तण for बहल. नण. ९३७. सुह विणियत्तियाण for सुहविणिवत्तिएक. अन्वुच्छिन्नो व्व सवणाण. ९३८. ° बंधेण व कइणो and °बंधेहिं कइणो for बंधेहिं कईण व. ९४०. आयासकरेहि. ९४०. आयासकरेहिं ९४२. सिणेह. पासेण for °वासेण. जं for जो. भगतस्स. Also read as जोतुं मोतु भणंतस्स. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy