SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १३२ गउडवहो संसेविऊण दोसे अप्पा तीरइ गुण-द्विओ काउं। णिव्वडिअ-गुणाण पुणो दोसेसु मई ण संठाइ ॥ ८८७ ॥ सुट्ठ वि परिहीण-गुणो सुअणो अण्णेहिं होइ सामण्णो । सहआरे गलिअ-रसे वि भूअ-कज्जं ठिअं चेअ॥ ८८८ ॥ कलहोआइमयाइं णवरं महिलाण दप्पण-अलाई। पुरिसाण दप्पणं चरिअ-धारिणो सज्जणच्चेअ॥ ८८९ ॥ वअण-विमुक्कं पि खलो अण्णत्तो दारुणतणं वहइ। धारासु मुहुत्तिण्णं पि धरइ फरुसत्तणं दब्भो ॥ ८९०॥ परिगअ-परगुण-सारत्तणेण विउणं विसरमाणाण । होइ विवेओच्चिअ दुज्जणाण पिसुणत्तण-णिमित्तं ॥ ८९१ ॥ अह मोहो पर-गुण-लहुअआएँ जं किर गुणा पयट्टति । अप्पाण-गारवंचिअ गुणाण गरुअत्तण-णिमित्तं ॥ ८९२॥ कुम्भंते जम्मि गुणुण्णआ वि लहुअत्तणं व पार्वति । कह णाम णिग्गुणच्चिअ तं वहति माहप्पं ॥ ८९३ ॥ __संसेव्य दोषान् आत्मा शक्यते गुणस्थितः कर्तुम् । निर्वृत्तगुणानां पुनर्दोषसु मतिर्न संतिष्ठते ॥ ८८७ ॥ सुष्टु अपि परिहीनगुणः सुजनोऽन्यैर्भवति सामान्यः । सहकारे गलितरसेपि भूतकार्य स्थितमेव ।। ८८८ ।। कलधौतादिमयानि केवलं महिलानां दर्पणतलानि। पुरुषाणां दर्पणं चरितधारिणः सज्जना एव ॥ ८८९॥ वचनविमुक्तमपि खलोऽन्यत्र दारुणत्वं वहति । धारासु मुखोत्तीर्णमपि धारयति परुषत्वं दर्भः॥ ८९० ॥ परिगतपरगुणसारत्वेन द्विगुणं विसूरयताम् । भवति विवेक एव दुर्जनानां पिशुनत्वनिमित्तम् ॥ ८९१॥ अथ मोहो परगुणलघुतया यत् किल गुणाः प्रवर्तन्ते। आत्मगौरवमेव गुणानां गुरुत्वनिमित्तम् ॥ ८९२॥ उहामाने यस्मिन् गुणोन्नता अपि लघुत्वमिव प्राप्नुवन्ति। कथं नाम निर्गुणा एव तद् वहन्ति माहात्म्यम् ॥८९३।। ८८७. गुणाहिओ for गुणढिओ. ८८९. सज्जणोच्चेय. ८९०. कुणइ for वहइ. हवइ and वसइ for धरइ. ८९२. पयत्तंति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy