SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १२० गउडवहो किं च। भरिअ-सवण-ट्ठिअं भूरि-कइ-गुणोवास-कंखिणो जस्स । सुभणिअमहो णति व विम्हय-चलिएहिं सीसेहिं ।। ८०३ ॥ तो सो गोही-परिसंठिएहि सप्पुरिस-संकहावसरे। भणिओ विम्हय-विअसंत-णयण-वत्तं विअड्रेहिं ॥ ८०४ ॥ धारेइ जलहरोहुर-वसुंधराबंधबंधुरं सेसो।। कहवि विणिउंचिअ-द्विअ-विसट्ट-कंठं फणा-वलयं ॥ ८०५॥ दीसंति जअ-विणासुल्लसंत-घण-धूमकेउ-दंड च । जल-मजंत-दिसागअ-खणुद्ध-धरिआ करक्खंभा ॥ ८०६॥ उल्लसिअ-वीइ-वलयंतराल-परिअत्तमाण-रवि-बिंबा । होति सवाडव-जलण व्व गअण-मग्गे विमअरहरा ॥ ८०७॥ विअलंत-विज्जु-वलया पलयंबुवह-णिवहा णिविज्जति । तद्दिअस-पीअ-सलिला साणुसएणं व सलिलेण ॥ ८०८ ॥ जल-भवण-समालंबिअ-सयणस्स मुरारिणो समुद्देण । दिज्जइ महा-पईवो च वीइ-संवेल्लिओ मूरो ॥ ८०९॥ भृतश्रवणस्थितं भूरिकविगुणावकाशकादिक्षणो यस्य। सुभणितमधो नयन्तीव विस्मयचलितैः शीर्षेः ॥८०३॥ ततः स गोष्ठीपरिसंस्थितैः सत्पुरुषसंकथावसरे । भणितो विस्मयविकसन्नयनपत्रं विदग्धैः ।। ८०४॥ धारयति जलभरावनतवसुंधराबन्धबन्धुरं शेषः । कथमपि विनिकुञ्चितस्थितविकसितकण्ठं फणावलयम् ॥८०५॥ दृश्यन्ते जगद्विनाशोल्लसद्घनधूमकेतुदण्ड इव । जलमज्जदिग्गजक्षणोर्ध्वधृताः करस्तम्भाः॥८०६॥ उल्लसितवीचिवलयान्तरालपरिवर्तमानरविबिम्बाः । भवन्ति सवाडवज्वलना इव गगनमार्गेऽपि मकरधराः ॥ ८०७॥ विगलविद्युद्वलयाः प्रलयाम्बुवहनिवहा निपीयन्ते। प्रतिदिवसपीतसलिलाः सानुशयेनेव सलिलेन ॥८०८॥ जलभवनसमालम्बितशयनस्य मुरारेः समुद्रेण। दीयते महाप्रदीप इव वीचिसंवेल्लितः सूर्यः॥ ८०९॥ ८०३. गुणोवाय° for °गुणोवास. ८०५. बंधुबंधुरं. ८०६. °ठविया for धरिया. ८०८. विज्जुजीआ for °विज्जुवलया. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy