SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ११८ गउडवहो चित्तालक्खिअ-मउलुग्गमाण सायं णिवेसिअ-जलाणं । गंधमणामोरं सत्तलाण कालो विरल्लेइ ॥ ७८९॥ आवाइ माहवीणं विच्छाय-परिट्ठिएक्क-कुसुमासु । णिम्मल-सोरहं मंजरीसु फल-गंठि-जडिलासु ॥ ७९०॥ इअ से दिणेसु महु-सिरि-परिणाम-सुहेसु उववण-णिवेसा। णंदति पणइणी-परिअणस्स णअरोवरोहेसु ॥ ७९१ ॥ किं च। परंत-हरिअ-कोमल-खज्जूर-दलुज्जलं कवोलाण । णयणंत-गलिअ-बाहंजणाण णिव्वडइ लावण्णं ॥ ७९२॥ दर-मउलण-मज्झोणअ-तणु-रेहाअंत-धवल-भावाई। एंति णव-ससिअलाहं अंतोताराई अच्छीई ॥ ७९३॥ थोअमिव खाम-गंडत्तणेण परिलक्खिओण्णअ-णिवेसो। परिवाअइ कक्केअण-पराअ-कणउज्जलो अहरो॥ ७९४ ॥ दोब्बल्ल-पंडुराण उम्हारुणिअ-णव-केसर-गुणाण । विरलत्तणं व थोवं उवेइ मुद्धाण थणआण ॥ ७९५॥ चित्तालक्षितमुकुलोद्गमानां सायं निवेशितजलानाम् । गन्धमनामोदं सप्तलानां कालो विरलयति ॥७८९॥ आशुष्यति माधवीनां विच्छायपरिष्ठितैककुसुमासु। निर्मलसौरभं मञ्जरीषु फलग्रन्थिजटिलासु ॥७९०॥ इत्यस्य दिनेषु मधुश्रीपरिणामसुखेषु उपवननिवेशाः। नन्दन्ति प्रणयिनीपरिजनस्य नगरोपरोधेषु ॥७९१॥ पर्यन्तहरितकोमलखर्जूरदलोज्ज्वलं कपोलानाम् । नयनान्तगलितबाष्पाञ्जनानां निर्वर्तते लावण्यम् ॥ ७९२॥ दरमुकुलनमध्यावनततनुरेखायमाणधवलभावानि । यन्ति नवशशिकलाभामन्तस्ताराणि अक्षीणि ॥ ७९३ ॥ स्तोकमिव क्षामगण्डत्वेन परिलक्षितोन्नतनिवेशः। परिशुष्यति कर्केतनपरागकणोज्ज्वलोऽधरः ॥७९४॥ दौर्बल्यपाण्डुराणां ऊष्मारुणितनवकेसरगुणानाम् । विरलत्वमिव स्तोकमुपैति मुग्धानां स्तनानाम् ॥७९५॥ ७८९. चिंता. निसेविअ. for णिवेसिअ. विरेल्लेइ. ७९.. णिम्मिल्ल (explained to mean किंचिच्छुष्क in the margin). णिस्सल्लसोरहं. ७९१. मुहेसु for सुहेसु. णयरोवरेहेसु. ७९३. मुज्झाणं for मज्झोणय. लाभं for °लाहं. ७९४. ककेणयरायकसाओज्जलो, कक्केअणपरायकलुसुजलो, कसायुज्जलो. ७९५. उएह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy