SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ललनाविलासाः चित्त-मणि-कण्ण ऊराहिविद्ध-विविहोवराअ-पम्हे हिं | वण्णअ- तूलिल्लेहिं व लिर्हति जा रमणमच्छीहिं ॥ ७६८ ॥ एक - दिसा - पडिलक्खिअ - विमल-दसा चलण- णह-मऊहेहिं । जा लावण्ण-पडीओ व्व सहति परिमास-मउईओ ॥ ७६९ ॥ पिअहुत्तं जाण विलास-लोल- लीला फुरंत - पम्हाई । उड़ेंति व तरलिअ-पक्ख-संपुडग्गाई अच्छी ॥ ७७० ॥ आसण्ण-पि अमाहर- घडत- फुड-दसण-किरण-भावेण । जा मुह-रसासवं पिव पिअंति लीला- मुणालेहिं ॥ ७७१ ॥ बालासु तासु णव- दिट्ठिरा अ-हीरंत - हिअअ-तरलाई । अणुवज्झताई व से गुणेहिं सोहंति ललिआई ॥ ७७२ ॥ परिरंभण- चक्कलिअं सामा- थणमंडलं उरे तस्स । पाव लीला - अल्लअ - णिहित्त-ण लिणी-दल-च्छायं ॥ ७७३ ॥ सेस-गुण- णिरहिलासा रूवंचिअ से पिअंति तरुणीओ | को वा असइ दमण अस्स दल-सुरहिणो कुसुमं ॥ ७७४ ॥ चित्रमणिकर्णपूराभिविद्ध विविधोपरागपक्ष्मभिः । वर्णकतूलिकावद्भिरिव लिखन्ति या रमणमक्षिभिः ॥ ७६८ ॥ एकदिशाप्रतिलक्षितविमलदशाश्चरणनखमयूखैः । या लावण्यपट्य इव शोभन्ते परिमर्शमृद्वयः ॥ ७६२ ॥ प्रियाभिमुखं यासां विलासलोललीलास्फुरत्पक्ष्माणि । उड्डीयन्त इव तरलितपक्षसंपुटाग्राणि अक्षीणि ॥ ७७० ॥ आसन्नप्रियतमाघरघटमानस्फुटदशन किरणभावेन । या मुखरसासवमिव पिबन्ति लीलामृणालैः ॥७७१ ॥ बालासु तासु नवदृष्टिरागह्नियमाणहृदयतरलानि | अनुबध्यमानानीवास्य गुणैः शोभन्ते ललितानि ॥ ७७२ ॥ परिरम्भणचक्रीकृतं श्यामास्तनमण्डलमुरसि तस्य । प्राप्नोति लीलाऽऽर्द्रकनिहितनलिनीदलच्छायम् ॥ ७७३ ॥ शेषगुणनिरभिलाषा रूपमेवास्य पिबन्ति तरुण्यः । को वाऽन्विष्यति दमनक्रम्य दलसुरभिणः कुसुमम् ॥ ७७४ ॥ ११५ · ७६८. राम' and 'संग' for 'विद्ध' ७६९. वहति for सहंति. ७७०. पिययमहुतं जाणं विलासलीला तर लियपम्हसं', 'लास' for 'लोल'. ७७२. अणुयज्झता. गुणेण for गुणेहिं. ७७३. साम° for सामा ७७४. रमणीओ for तरुणीओ. मरुययस्स for दमणयस्स. सुरहिणा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy