SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ११० गउडवहो गाढ-कवाडअ-दुक्खुच्चुडंत-णहराइ-लंछणो लहइ । दर-मेहुन्झिअ-हरिणक-बिंब-सोहं थणुच्छंगो ॥ ७३३ ॥ कंठ-णिरोहुव्वण-वित्थरंत-णीसास-तुलिअ-णासउडं । अग्घइ विसंठुलुव्वेल्ल-वल्लरी-चिहुर-पब्भारो ॥७३४ ॥ मणिवलयाउल-बाहग-मोअणुप्पण्ण-करअलायासं । रेहइ लज्जा-पडिरुद्ध-थणहरं भुअलआ-जुअलं ॥ ७३५॥ इअ गरुअ-वइअरुत्तरिअ-कंचुओ कुणइ पहु पओसम्मि । सेज्जारुहणं तुह लडह-वेस-सुहिओ पिआ-सत्यो॥ ७३६॥ इअ बंदि-णंदिअ-जयं गाहिपुरारूढ-सेण्ण-विण्णासो। जाओ सो लडह-विलासमेत्त-वीसंत-वावारो ॥ ७३७ ॥ अवि अ। संभाविअ-चित्त-विआर-कारणामरिस-तंबिर-च्छायं । तहझाण-णिमिल्लंचेअ होइ फुरिआहरं वअणं ॥७३८॥ उम्मिल्लइ थोअ-त्थोअ-रोस-रजत-दारुणावंगा । मासलिअ-सवण-भुअइंद-रअण-कंद-प्पहा दिही॥ ७३९ ॥ गाढकपाटकदुःखापसरनखराजिलान्छनो लभते। दरमेघोज्झितहरिणाकबिम्बशोभां स्तनोत्सङ्गः ॥७३३॥ कण्ठनिरोधोल्बणविस्तरन्नि:श्वासतुलितनासापुटम् । राजते विसंष्ठुलोद्वेल्लवल्लरीचिकुरभारः॥७३४॥ मणिवलयाकुलबाह्वग्रमोचनीत्पन्नकरतलायासम् । शोभत लज्जाप्रतिरुद्धस्तनभरं भुजलतायुगलम् ॥७३५॥ इति गुरुकव्यतिकरोत्तारितकचुकः करोति प्रभो प्रदोषे। शय्यारोहणं तव लटभवेषसुखितः प्रियासार्थः॥७३६॥ इति बन्दिनन्दितजयं गाधिपुरारूढसैन्यविन्यासः। जातः स लटभविलासमात्रविश्रान्तव्यापारः ॥७३७॥ अपि च । संभावितचित्तविकारकारणामर्षताम्रच्छायम् । तथाध्याननिमीलितमेव भवति स्फुरिताधरं वदनम् ॥७३८॥ उन्मीलति स्तोकस्तोकरोषरज्यमानदारुणापागा। मांसलितश्रवणभुजगेन्द्ररत्नकन्दप्रभा दृष्टिः ।।७३९॥ ७३३. गाढयचादुक्खित्तुच्चुडतणह. ७३४. निरोहुल्लग° for गिरोहुव्वण'. °उडो for "उडं. ७३६. 'सरलो for सुहिओ. ७३७. 'जओ for "जयं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy