SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गउडवहो तुह दूरावजिअ-सेहरालि-चलएहिँ कीरइ पणामो। ओहुर-णडाल-विअलंत-भिउडि-भंगेहिं व परेहिं ॥७०५॥ सच्चं तुमम्मि दिद्वे ण संति तुम्हारिसत्ति पडिहाइ। णवर तुह दंसणंचिअ ठवेइ कालस्स माहप्पं ।। ७०६॥ विसमत्तणं वि विहिणो ण तवेइ तुमम्मि णाह संभरिए । आसण्ण-पाउसो पल्लवेइ गिम्हो वि वण-राई ॥७०७॥ जाण णिअच्चेअ गुणा किं भण्णउ ताण णिग्गुणा जे वि । ते वि गुणे तुह अवलंबिऊण गुणिणो व्व णंदति ॥ ७०८॥ संणिज्झेणं व सिरीऍ तुज्झ दाहिण-भुआवलंबाए। अणवरअमणिट्ठिअमेस कणअ-वरिसं करो मुअइ ॥ ७०९॥ साहीण-मुह-सहस्सो किं व ण ता वासुई पसंसेइ। जइ तरइ चिंतिउमलं गुणे तु एक्केण हिअएण ॥ ७१०॥ विहिणा जाण णडालेसु विलिहिअं किं पि विसम-परिणामं । ते तुज्झ पाअ-वडण-च्छलेण वसुहाहिव फुसति ॥ ७११॥ तव दूरावर्जितशेखरालिवलयैः क्रियते प्रणामः। अवनतललाटविगल कुटिभगौरव परैः ॥७०५॥ सत्यं त्वयि दृष्टे न सन्ति त्वादृशा इति प्रतिभाति । केवलं तव दर्शनमेव स्थापयति कालस्य माहात्म्यम् ॥७०६॥ विषमत्वमपि विधेर्न तापयति त्वयि संस्मृते। आसन्नप्रावृद पल्लवयति ग्रीष्मोऽपि वनराजिम् ॥७०७॥ येषां निजा एव गुणाः किं भण्यतां तेषां निर्गुणा येऽपि । तेऽपि गुणांस्तवावलम्ब्य गुणिन इव नन्दन्ति ।। ७०८॥ सांनिध्येनेव श्रियस्तव दक्षिणभुजावलम्बायाः। अनवरतमनिष्ठितमेष कनकवर्ष करो मुञ्चति ॥७०९॥ स्वाधीनमुखसहस्रः किं वा न तावद् वासुकिः प्रशंसति । यदि शक्नोति चिन्तयितुमलं गुणांस्तवैकेन हृदयेन ॥ ७१०॥विधिना येषां ललाटेषु विलिखितं किमपि विषमपरिणामम् । ते तव पादपतनच्छलेन वसुधाधिप मार्जयन्ति ॥७११॥ ७०५. भिउडिसंगेहिं. ७०७. वेसत्तणंपि ( = कठोरत्वमपि ) for विसमत्तणंपि. सच्चविए for संभरिए. पाउसे, पाउस. ७०८. भालंबिऊण. ७११. णिडाले. पायपडण'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy