SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ गउडवहो अवि अ। गोउर-मत्त-विणिग्गअ-ससंक-जण-दीसमाण-चोच्छेअं । जाअं णीसामण्णं परिहा-वलयं णहंचेअ॥ ४९५ ॥ ओअरणा दिट्ठ-च्छेअ-पअड-णह-मग्ग-पडिणिअत्तेहिं । बिल-मज्झेच्चिअ भय-पुंजिएहिं भुअहेहि वीसमिअं॥४९६। कहवि समुप्पअणवसा तह-लद्ध-च्छेअ-विहडिअद्धाओ। दीसंति अहिणवाओ व ठिएअरद्धाओ वडहीओ॥४९७॥ छिण्ण-धरा-अल-पडिबंध-खुडिअ-सोत्तुग्गमेहि पडिवण्णं । तुच्छत्तणमुम्मिल्लंत-गहिर-भावेहि अवडेहिं ॥ ४९८ ॥ परिलंबिज्जइ घोलंत-संखल-च्छेअ-पाअडद्धेहि । मूलाम्म मुहल-घंटा-लीलाएँ णिहाण-कलसेहिं ॥ ४९९ ॥ उव्वेअंति व अहिणव-णिमेस-वोच्छेअ-णिञ्च-पिहुलाई। अविलासाई व सण-रसे वि मिहुणाण अच्छीई ॥ ५००॥ मारुअ-संचरण-वसा कम-भिज्जंतम्मि भूमि-पडिबंधे । तद्दिअस-पलहुओच्चेअ होइ णअरीऍ विणिवेसो ॥ ५०१॥ अपि च । गोपुरमात्रविनिर्गतसशङ्कजनदृश्यमानव्युच्छेदम् । जातं निःसामान्य परिखावलयं नभ एव ॥ ४९५॥ अवतरणाद् दृष्टच्छेदप्रकटनभोमार्गप्रतिनिवृत्तैः । बिलमध्य एव भयपुञ्जितर्भुजगैर्विश्रान्तम् ॥४९६॥ कथमपि समुत्पतनवशात् तथालब्धच्छेदविघटितार्धाः। दृश्यन्ते अभिनवा इव स्थितेतरार्धा वलभ्यः ॥४९७॥ छिन्नधरातलप्रतिबन्धखण्डितस्त्रोतउद्गमैः प्रतिपन्नम्। तुच्छत्वमुन्मीलद्गभीरभावैः कूपैः ॥ ४९८॥ परिलम्ब्यते घूर्णमानशृङ्खलाच्छेदप्रकटार्धेः। मूले मुखरघण्टालीलया निधानकलशैः ॥ ४९९॥ उद्वेजयन्तीव अभिनवनिमषव्युच्छेदनित्यपृथुलानि । अविलासानीव दर्शनरसेऽपि मिथुनानामक्षीणि ॥ ५०० ॥ मारुतसंचरणवशात् क्रमभिद्यमाने भूमिप्रतिबन्धे। प्रतिदिवसप्रलघुक एव भवति नगर्या विनिवेशः ॥५०१॥ ४९५. फरिहा for परिहा. ४९७. वलहीओ. ५००. हिअS for अहिणव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy