SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ६४ गउडवहो णिबिड-दुम-मंडलाइं णिरंतरूससिअ-सद्दल-सिहाई । वचंति बहल-भावं पुंजिज्जंताई व वणाई ॥ ४१२ ॥ णवरि अ पयाण-समुहस्स पाउसेच्चिअ किणावि णरवइणो । णीराइजति व वलिअ-विज्जु-चलया दिसाहोआ॥४१३ ॥ सोहइ विमुह-पअत्तस्स झत्ति मगहाहिवस्स विणिअत्तो । उक्का-दंडस्स व सिहि-कणाण णिवहो णरिंदाण ॥ ४१४ ॥ अग्घइ तत्थ रणारंभ-भिण्ण-भड-सोणिअ-च्छडाअंबं । धाराअद्विअ-पल्हत्थ-विज्जु-व यं व महि-वेढं ॥ ४१५॥ तिअस-रह-पेल्लिअ-घणो णह-दुंदुहि-बहल-गजिउग्गारो। जाओ पहुंत-मंदार-णिबिड-धारो णहाहोओ ॥ ४१६ ॥ अहवि वलाअंतं कवलिऊण मगहाहिवं मही-णाहो । जाओ एला-सुरहिम्मि जलहि-वेला-वर्णताम्म ॥ ४१७ ॥ रअण-कविलासु सोहइ वेला-पुंजिअ-सिलासु से भमिश्र । फल-भंग-महुर-गंधासु णालिएरी-वणालीसु ॥४१८॥ निबिडदुममण्डलानि निरन्तरोच्छ्वसितशाद्वलशिखानि। व्रजन्ति बहलभावं पुज्यमानानीव वनानि ॥४१२ ॥ अनन्तरं च प्रयाणसंमुखस्य प्रावृष्येव केनापि नरपतेः । नीराज्यन्त इव वलितविद्युद्धलया दिगाभोगाः ॥४१३॥ शोभते विमुखप्रवृत्तस्य झटिति मगधाधिपस्य विनिवृत्तः उल्कादण्डस्येव शिखिकणानां निवहो नरेन्द्राणाम् ॥४१४॥ राजते तत्र रणारम्भभिन्नभटशोणितच्छटाताम्रम्। धाराकृष्टपर्यस्तविद्युद्वलयमिव महीपीठम् ॥ ४१५॥ त्रिदशरथप्रेरितधनो नभोदुन्दुभिबहलगर्जितोद्गारः । जातः पतन्मन्दारानिबिडधारो नभआभोगः ॥ ४१६॥ अथापि पलायमानं कवलयित्वा मगधाधिपं महीनाथः । यातः एलासुरभौ जलधिवेलावनान्ते ॥४१७॥ रत्नकपिलासु शोभते वेलापुजितशिलासु अस्य भ्रान्तम् । फलभङ्गमधुरगन्धासु नालिकेरीवनालीषु ॥४१८॥ ४१३. जलिय° for वलिअ. ४१४, परियत्तो for विणिअत्तो. ४१५. तस्स or तत्थ. ४१६. गन्जिओयारो, पयत्त for पडत. ४१८. फलसंगमहुगगंधासु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy