SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ गउडवहो पअइ-पारसुक्क-काया पुरओ संचरइ रेवई तुज्झ । इह सइ संणिहिअ-महा-परेअ-भय-मुक्क-मासव्व ।। ३२९॥ पूइज्जसि भिण्ण-भुआ-विइण्ण-रुहिरं व पाअवेहिं पि । परसु-प्पहार-विअलिअ-कसाय-रस-सोण-साहेहिं ॥ ३३०॥ अण्णोण्ण-कलह-विअलिअ-केसर-कीलाल-कललिअ-दारा। कअवाउणो वि तुह देवि सासणं अणुसरंति व्व ॥ ३३१ ॥ उवहारुल्लूरिअ-मास-मंडलाडंबरुब्भडेहिं व । डिंबं जावअ-पड-मंडणेहिं खम्भेहिं विविहेसि ॥ ३३२ ॥ कुणवत्तण-सुलहूसास-काय-णिव्वडिअ-गारवो अप्पा । तुह धारण-क्खमो कीरइ व्व जणु वाहण-सवेण ॥ ३३३॥ सोहसि मुह-मुक्कासरिस-रुहिर-धाराहि रआणि रूवेसु । भत्ति-विइज्जंतारुण-धअ व्च तं भवण-माईहिं ॥ ३३४ ॥ बहुल-पओसा बद्धंकुर व्च तुह देवि महिस-सिंगेहिं । पारोहिणो ब्व लंबिर-मऊर-कंठेहिं रेहेति ॥ ३३५॥ प्रकृतिपरिशुष्ककाया पुरतः संचरति रेवती तव । इह सदा संनिहितमहाप्रेतभयमुक्तमांसेव ।। ३२९॥ पूज्यसे भिन्नभुजावितीर्णरुधिरामिव पादपैरपि । परशुप्रहारविगलितकषायरसशोणशाखैः ।। ३३०॥ अन्योन्यकलहविगलितकेसरकीलालकललितद्वाराः। कृकवाकवोऽपि तव देवि शासनमनुसरन्तीव ॥ ३३१॥ उपहारतुडितमांसमण्डलाडम्बरो टैरिव । डिम्बं यावकपटमण्डनैः स्तम्भैर्विविधत्से ॥ ३३२ ॥ कुणपत्वसुलभीवासकायनिवृत्तगौरव आत्मा। तव धारणक्षमः क्रियत इव ननु वाहनशवेन ॥३३३ ॥ शोभसे मुखमुक्तासदृशरुधिरधाराभिः रजनिरूपेषु। भक्ति. विकीर्यमाणारुणध्वजेव त्वं भवनमातृभिः ॥ ३३४॥ बहुलप्रदोषाः बद्धा. कुरा इव तव देवि महिषशृगैः। प्रारोहिण इव लम्बनशीलमयूरकण्ठैः शोभन्ते ॥ ३३५॥ ३२९. भयवइ for पअइ. सय for सइ. ३३०. °पसरिअ° for °विअलिअ. ३३१. °विललिअ° for °विअलिअ. ३३२. °व जणेसि for विविहेसि. ३३४. "मुक्कायवकोसुमधाराहिं, 'विइज्जितारुण. ३३५. बद्धफलव्व. संगे हिं. लंबिय' for °लंबिर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy