SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पुरसुन्दरीणां परिसंस्थितविलासाः अवि अ। आमूल वलिअ-वामोरु-वल्लरी-लंघिएअरोरु-ल। तंस-टिअ-दर-परिअत्तिअंग-दिवेक-थण-वटुं ॥२०२ ॥ विणिअत्त-हार-बलअग्ग-मिलिअ-मासल-णिअंब-परंतं। वलणा-मडह-द्विअ-मज्झ-कट्ठिओव्वत्त-रोम-लअं॥२०३ ।। सहि-वंध-द्विअ-दाहिण-पर-वलिओणआणण-मिअंकं । एक्केकम-णिविड-करंबिअंगुली-मिलिअ-कर-किसलं ॥२०४॥ परिअत्त-सरल-कुंतल-णालंजिअ-दाहिण-त्थणद्धंतं । लीला-बंधुर-सीमंत-पअड-चूडा-मणि-च्छाअं ॥ २०५॥ ओणविअ-सवण-तवणिज-मंजरी-रुद्ध कुंडलालो। वलिआगअण्ण-ताडंक-मलिअ-थण-कुंकुमालेक्खं ॥२०६॥ इअ वसुहाहिव-दंसण-वलंत-णअणुप्पलावअंसाण । भवण-सिहरेसु पुर-सुंदरीण परिसंठिअं सहइ ॥२०७॥ किं च। आमूलवलितवामोरुवल्लरीलचितेतरोरुलतम्। त्र्यस्थितेषत्परिवर्तितागदृष्टैकस्तनपृष्ठम् ॥ २०२ ॥ विनिवृत्तहारवलयाग्रमांसलनितम्बपर्यन्तम् । वलनास्तोकस्थितमध्यकर्षितोवृत्तरोमलतम् ॥ २०३॥ सखीस्कन्धस्थितदाक्षिणप्रकोष्ठवलितावनताननमृगाकम् । एकैकनिबिडकरम्बिताइन्गुलिमिलितकरकिसलयम् ॥२०४॥ परिवृत्तसरलकुन्तलनालानितदक्षिणस्तनार्धान्तम् । लीलाबन्धुरसीमन्तप्रकटच्डामणिच्छायम् ।। २०५॥ अवनमितश्रवणतपनीयमञ्जरीरुद्धकुण्डलालोकम् । वलितागतान्यताडद्कमृदितस्तनकुङ्कुमालेख्यम् ॥ २०६॥ इति वसुधाधिपदर्शनवलन्नयनोत्पलावतंसानाम् । भवनशिखरेषु पुरसुन्दरीणां परिसंस्थितं शोभते ॥ २०७॥ २०५. णालंकिय, णालंचिय° for णालंजि. २०६. ओणमिय.' °कुंडलुज्जोयं. °मिलिय° for 'मलिय. २०७. °यसीण. ग. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy