SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ रिपुसुन्दरी वैधव्यदशा ज्वमासु अपज्जत्तेह - कलह- दंतावहासमूरु-जुअं । तं चेr मलिअ - बिस-दंड - विरसमालक्खिमो इहि ॥ १८८ ॥ हा किं णु अणव- कच्चूर-भंग-विच्छाअ-पांडले तरुणि । आवास इमे पडिवोह - कुंठ-कमलपपहे चलणे ॥ १८९ ॥ संचरs चिर-परिग्गह- लायण्णुत्तिष्ण-वेस- सोहग्गो । सोच्चे पुराण लेक्ख धूसरो परिणो एस ॥ १९० ॥ इअ अणि हव्वागमाहिं आलोइऊण ता जस्स । रिङ-सुंदरीओ रुज्जति ह- सरिसं पिअ-सहीहिं ॥ १९१॥ अह सो कआहिसेओ समयंमि णिमिल्ल - मेह-माहप्पे | चलिओ सअल-धरा- वलअ - विजअ - पडिबद्ध - ववसाओ ।। १९२ ॥ किं च जाअं । निवड परोपरावण - मुहल-मणि-मंजरी - कण- करालो । गणाहि विबुह-विहुओ सुर- पाव - पल्लवुप्पीलो ॥ १९३॥ मंगल-लास - किलम्मंत - सुर-बहू - कंड-सीअलो वहइ | आभिण्ण - महुर- मंदार-सुंदरो सुर-वह- समीरो ॥ १९४॥ उपमासु अपर्याप्तभकलभदन्तावभासमूरुयुगम् । तदेव मृदितबिसदण्डविर समालक्षयाम इदानीम् ॥ १८८ ॥ हा किं नु अनवकर्चूर भंगविच्छायपाटली तरुणि । आवहास इमौ प्रतिबोधकुण्डकमलप्रभौ चरणौ ॥ १८९ ॥ सचरति चिरपरिग्रहलावण्योतीर्णवेषसौभाग्यः । स एव पुराण! लेख्यधूसर : परिजन एषः ।। १५० ।। इति अज्ञातवैधव्यागमाभिरालोक्य तदा यस्य । रिपुसुन्दर्यो रोद्यन्ते स्नेहसदृशं प्रियसखीभिः ॥ १९१ ॥ अथ स कृताभिषेकः समये निमीलितमेघमात्म्ये । चलितः सकलधरावलयविजयप्रतिबद्धव्यवसायः ॥ ९९२ ॥ निपतति परस्परापतनमुखरमणिमञ्जरीकणकरालः । गगनाद्विबुधविधुतः सुरपादपपल्लव समूहः ॥ १९३ ॥ मङ्गललास्यक्लाम्य सुरवधूकण्ठशीतलो वहति । आभिन्नमधुरमन्दारसुन्दरः सुरपथसमीरः । १९४ । • Jain Education International ३१ १८८. एहि . ९२ गमाओ for गमाहिं, नेहसरसं. १९२. पडवण्ण for fडबद्ध १९४. आभिन्न सुरहि . For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy