SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पर्वतपक्षशातनम् वलंति कंदरोअर-णिवडिअ-वलंत-विअड-विहआओ। सहसव्व सेल-सीमंतिणीओ भअ-मुक्क-गब्भाओ ॥११८ ॥ विज्झवइ वेल्लणोणअ-महि-वेदोभअ-दिसागअ-समुद्दो। ठाण-परिसंठिओचित्र पक्व-च्छेआणलं सेलो ॥ ११९ ॥ तद्दियसं रवि-मंडल-संचलणुम्हाअमाण-कडएण । उअयाचलेण कुलिसो मिलिओ वि चिरेण विण्णाओ॥१२०॥ डज्झति विसाणल-वाअ-विसहरामुक्क-चंदण-खंधा। तिअस-विअसाविअंसुअ-सेविअ-धूमा मलअ-वक्खा ॥१२१॥ णिसदिअ-पक्ख-पडंता महीऍ दल-विब्भमेण भज्जति । तक्खण-तरल-पलाअंत-विसहरा महिहरुग्घाआ ॥१२२॥ कहवि धरेइ महि-अलं णिप्पक्ख-पडंत-गिरि-णिसुंभंतं । दाहा-भिण्ण-ससोणिअ-मुह-णिवहारोसिओ सेसो ॥१२३॥ दीसइ जलंत-सेलं तावोसारिअ-वलंत सुर-लो। धूमुष्पित्थ-पिआमह-कमलालि-करंविअंगअणं ॥१२४॥ वेल्लन्ति कन्दरोदरनिर्वृतबलद्विकटविहगाः । सहसैव शैलसीमन्तिन्यो भयमुक्तगर्भाः ॥ ११८॥ विध्यापयति वेल्लनावनतमहीपीठोभयदिगागतसमुद्रः। स्थानपरिसंस्थितोऽपि पक्षच्छेदानलं शैलः ॥ ११९ ।। प्रतिदिवसं रविमण्डलसंचलोष्मायमाणकटकेन। उदयाचलेन कुलिशो मिलितोऽपि चिरेण विज्ञातः ॥ १२०॥ दह्यन्ते विषानलवानविषधरामुक्तचन्दनस्कन्धाः। त्रिदशविकासितांशुकवितधूमा मलयपक्षाः ॥१२१ ।। निशुम्भितपक्षपतन्तो मयां दलविभ्रमेण भज्यन्ते। तत्क्षणतरलपलायमानविषधरा महीधरोद्वाताः ॥१२२॥ कथमपि धारयति महीतलं निष्पक्षपतगिरिनिशुम्भ्यमानम् । दंष्ट्राभिन्नसशोणितमुखनिवहारोषितः शेषः ॥ १२३।। दृश्यते ज्वलच्छैलं तापापसारितवलत्सुरलोकम् । धूमत्रस्तपितामहकमलालिकरम्बितं गगनम् ।। १२४ ।। ११८, चलंत for वलंत, विडवाओ, विहगाओ for विहयाओ. ११९. वीटोभय . १२०. मंचरणु. १२९. वाण° for वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy