SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ काव्यारम्भः जो ववसाआवसरेसु दप्प-दर-दिन- दाहिणंस-अडो । दंसण-पसाअ सुहिअं कुणइ व्व भुअ-द्विअं लच्छि ॥ १०४ ॥ कोडव्वत्त-ठिअ-विसम-तार - पहा - भेअ - कलुसिआई व । सामाअंति णडालाइँ जस्स पडिवक्ख - बंदीण ॥ १०५ ॥ पासम्म आवालुंखि अस्स जस-पाअवस्स व महल्लो । अअसो रिऊणं दीसर छाआणिवहो व्व संकतो ॥ १०६ ॥ गंभीर - महारंभा संभाविअ - सारं परिव्भमइ | भुवणंतरेसु भाईरहि व्व सा भारही जस्स ॥ १०७॥ जस्स अ वलंत - जअ - गअ-सीअर धारा - सहस्स- लुलिआओ । संभम-संचारिअ चामराओ धावंति व दिसाओ ।। १०८ ॥ अवि अ । सोहइ विणिवेसिअ - पसिढिलंगुली - कोडि--कट्टणुत्थल्लो | पाअडि अब्भंतर-वण- णिवेस-दर- दंतुरो अहरो ।। १०९॥ मुच्चति पल्लिउव्वेल्ल - केसरा मूल- लुलिअ-मअरंदा | णिहु लीला - कुवलअ-पडित्थिआ कह वि णीसासा ॥ ११० ॥ यो व्यवसायावसरेषु दर्पेषदृष्टदक्षिणांसतदः । दर्शनप्रसादसुखितां करोतीव भुजस्थितां लक्ष्मीम् ॥ १०४ ॥ कोपोदृत्तस्थितविषमतारप्रभाभेद कलुषितानीव | श्यामायन्ते ललाटानि यस्य प्रतिपक्षबन्दीनाम् ॥ १०५ ॥ पार्श्वे प्रतापस्पृष्टस्य यशः पादपस्येव महत् । अयशो रिपूणां दृश्यते छायानिवह इव संक्रान्तः ॥ १०६ ॥ गम्भीरमहारम्भा संभावितसागरं परिभ्रमति । भुवनान्तरेषु भागीरथीव सा भारती यस्य ॥ १०७ ॥ यस्य च वलमानजयगजशीकरधारासहस्रलुलिताः । संभ्रमसंचारितचामरा धावन्तीव दिशः ॥ १०८ ॥ अपि च । शोभते विनिवेशित प्रशिथिलाङ्गुलीकोटिकर्षणाच्छलितः प्रकटिताभ्यन्तरवणनिवेशेषदंतुराऽधरः ॥ १०९ ॥ मुच्यन्ते प्रेरितोद्वेलकंसरा मूललुलितमकरन्दाः । निभृतं लीलाकुवलयप्रतिडिताः कथमपि निःश्वासाः ॥ ११० ॥ 1 Jain Education International १९ १०५. मोहुवत, दर मोहुव्वत्तट्ठियता र पहुब्भेअकलुमियाई व १०६. जय' for जस १०७. भुवणंतर म्म भारई १०९. घट्ट for ag. ११०. पडिच्छिया.. For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy