SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गउडवहो बालत्तणम्मि हरिणो जअइ जसोआएँ चुंबिअं वअणं । पडिसिद्ध-णाहि-मग्गुद्ध-णिग्गअं पुंडरीअं व ॥ २१॥ णह-रेहा राहा-कारणाओ करुणं हरंतु वो सरसा। वच्छ त्थलम्मि कोत्थुह-किरणाअंतीओ कण्हस्स ॥२२॥ ते णमह जेण अजवि विलूण-कंठस्स राहुणो वलइ । दुक्खमणिचरिअं चिअ अमूल-लहुएहि सासेहिं ॥२३॥ पणमह बलस्स हुंकार-भअ-वसा घोलमाण-जउणे व्य । मअ-दोस-सिढिल-कसणावरिल्ल-संदाणिए चलणे ॥२४॥ अंतो-संलीण-फणा-सहस्स-रअण-प्पहं पिव वमंती । हलिणो मआरुणा विद्दवेउ दुरिआई वो दिट्ठी ॥ २५ ॥ अप्पाग-गमिअ-विअणत्तणेण भर-दलिअ-सेस-कुम्माण । णिरुवालंभं बल-केसवाण परिवग्गिअं जअइ ॥ २६ ॥ तं णमह पीअ-वसणं जो वहइ सहाव-सामल-च्छा। दिअस-णिसा-लअ-णिगम-विहाअ-सबलं पिव सरीरं ॥ २७॥ बालत्वे हरेर्जयति यशोदया चुम्बितं वदनम्। प्रतिषिद्धनाभिमार्गोवनिर्गतं पुण्डरीकमिव ॥२१॥ नखरेखा राधाकारणाः करुणां हरन्तु वो सरसाः। वक्षःस्थले कौस्तुभकिरणायमानाः कृष्णस्य ॥ २२॥ तं नमत येनाद्यापि विलूनकण्ठस्य राहोर्वलति। दुःखमकथितमेवामूललघुकैः श्वासैः ॥ २३॥ प्रणमत बलस्य हुंकारभयवशाद् घूर्णमानयमुनाविव । मददोषशिथिलकृष्णोत्तरीयसंदानितौ चरणौ ॥२४॥ अन्तःसंलीनफणासहस्ररत्नप्रभामिव वमन्ती। हलिनो मदारुणा विद्रावयतु दुरितानि वो दृष्टिः ।। २५॥ आत्मगमितवेदनत्वेन भरदलितशेषकर्मयोः। निरुपालभं बलकेशवयोः परिवल्गितं जयति ॥२६॥ तं नमत पीतवसनं यो वहति स्वभावश्यामलच्छायम्। दिवसनिशालपनिर्गमविभागशवलमिव शरीरम् ।। २.७॥ २३. च लइ for वलइ. मूललहूएहिं for अमूललहुएहिं. २६. अणुवा° for पिरुवा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001364
Book TitleGaudavaho
Original Sutra AuthorVakpatiraj
AuthorNarhari Govind Suru, P L Vaidya, A N Upadhye, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1975
Total Pages638
LanguagePrakrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy